________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनादिसर्गः पू०पञ्चाशत्प०-पञ्चाशः, पञ्चाशतमः (त्रि०)। पू० एकपञ्चाशत्प०-एकपञ्चाशः, एकपञ्चाशत्तम: (त्रि०)। पू० द्विपञ्चाशत्प०-द्वापञ्चाशः, द्वाषञ्चाशत्तमः, द्विपञ्चाशः, द्विपञ्चाशत्तमः (त्रि०)। पू० त्रिपञ्चाशत्प०-त्रय:पञ्चाशः, त्रय:पञ्चाशत्तमः, त्रिपञ्चाचांशः, त्रिशपञ्चाशत्तमः (वि०) पू० चतुःपञ्चाशत्प०-चतुःपञ्चाशः, चतु:पंचाशत्तमः (त्रि०)। पू० पञ्चपञ्चाशत्प०-पञ्चपञ्चाशः, पञ्चपञ्चाशत्तम: (त्रि०) पू० षट्पञ्चाशत्प०-षट्पञ्चाशः, षट्पञ्चाशत्तमः (त्रि०), षट्पञ्चाशिका (स्त्री०)।। पू० सप्तपञ्चाशत्प०-सप्तपञ्चाशः, सप्तपञ्चाशत्तमः (त्रि०)। पू० अष्टपञ्चाशत्य०-अष्टपञ्चाशत्तमः, अष्टपञ्चाशः, अष्टापञ्चाशः, अष्टापञ्चाशत्तम: (त्रि०)। पू० ऊनषष्टिप०--ऊनषष्टः, ऊनषष्टितमः, एकोनषष्टिः, एकोनषष्टितमः (त्रि०) पू० षष्टिप०--षष्टः, षष्टितमः (त्रि०)। पू० एकषष्टिप०-एकषष्ठः, एकषष्टितमः, (त्रि०)। पू० द्विषष्टिपर्यायाः-द्वाषष्टः, द्वापष्टितमः, द्विषष्टः द्विषष्टितमः (त्रि०)। पू० त्रिषष्टिप०-त्रयः षष्टः, त्रयः षष्टितमः, त्रिषष्टः, त्रिषष्टितमः (त्रि०)। पू० चतुःषष्टिप०-चतुःषष्टः, चतुःषष्टितमः (त्रि०)। पू पञ्चषष्टिप०-पञ्चषष्टः, पञ्चषष्टितमः, (त्रि०)। पू० षट्षष्टिप०-षट्षष्टः, षट्षष्टितमः, (त्रि०)। पू० सप्तषष्टिप०-सप्तषष्टः, सप्तषष्टितमः, (त्रि०)। पू० अष्टषष्टिप०-अष्टषष्टः, अष्टषष्टितमः, अष्टाषष्टः, अष्टाषष्टितमः (त्रि०)। पू० ऊनसप्ततिप०-ऊनसप्तत: ऊनसप्ततितमः, एकोनसप्तः, एकोनसप्ततितमः (त्रि०)। पू० सप्ततिप०-सप्तत:, सप्ततितमः (त्रि०)। पू० एकसप्ततिप०-एकसप्ततः, एकसप्ततितमः (त्रि०)। पू०द्विसप्ततिप०-द्वासप्ततः, द्वासप्ततितमः, द्विसप्ततः, द्विसप्ततितमः (त्रि०)। पू० त्रिसप्ततिप०-त्रयःसप्ततः, त्रयःसप्ततितमः, त्रिसप्ततः, त्रिसप्ततितमः (त्रि०)। पू० चतुःसप्ततिप०-चतुःसप्तत:, चतुःसप्ततितमः (त्रि०)। पू० पञ्चसप्ततिप०-पञ्चसप्ततः, पञ्चसप्ततितमः (त्रि०)। पू० षट्सप्ततिप०-षट्सप्ततः, षट्सप्ततितमः (त्रि०)। पू० सप्तसप्ततिप०-सप्तसप्ततः, सप्तसप्ततितमः (त्रि०)। पू० अष्टसप्ततिप०-अष्टसप्ततः, अष्टसप्ततितमः, अष्टासप्तत:, अष्टासप्ततितमः (त्रि०)।
७ ज्यो.वि.शब्दकोष
For Private and Personal Use Only