________________
Shri Mahavir Jain Aradhana Kendra
८६
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोष:
पूर्णार्थकविंशतिप ० – एकविंशः, एकविंशत्तम:, एकविंशतितमः (त्रि० ) । पू० द्वाविंशतिप० - द्वाविंश:, द्वाविंशत्तम:, द्वाविंशतितमः (त्रि ० ) । पू० त्रयोविंशतिप ० - त्रयोविंश:, त्रयोविंशत्तम:, त्रयोविंशतितमः (त्रि० ) । पू० चतुर्विंशतिप ० - चतुर्विंशः, चतुर्विंशत्तमः, चतुर्विंशतितमः (त्रि०)। पू० पंचविशतिप० – पंञ्चविंशः, पञ्चविशत्तमः पञ्चविंशतितमः (त्रि ० ) । पू० षड्विंशतिप ० - षड्विंश: षड्विशत्तमः, षड्विशतितमः (त्रि ० ) ।
पू० सप्तविंशंतिप० - सप्तविंशः, सप्ततविंशत्तमः सप्तविंशतितमः (त्रि०)।
पू० अष्टाविंशतिप ० - अष्टाविंशः, अष्टाविंशत्तमः अष्टाविंशतितमः (त्रि ० )। पू० ऊनत्रिंशत्प ० - ऊनत्रिंश: ऊनत्रिंशत्तमः, एकोनत्रिंशः, एकोनत्रिंशत्तमः (त्रि०) || पू० त्रिंशत्प ० - त्रिंशः, त्रिंशत्तमः (त्रि०)।
-
पू० एकत्रिंशत्प ० - एकत्रिंशः, एकत्रिंशत्तमः (त्रि०)।।
पू० द्वात्रिंशत्प ० - द्वात्रिंशः, द्वात्रिंशत्तमः (त्रि०)।
2
,
पू० त्रयस्त्रिशत्प० - त्रयस्त्रिंश: त्रयस्त्रिशत्तमः (त्रि०)। पू० चतुस्त्रिंशत्प ० - चतुस्त्रिंशः, चतुस्त्रिंशत्तमः (त्रि०)। पू० पञ्चत्रिंशत्प ० - पञ्चत्रिंशः, पञ्चत्रिंशत्तमः (त्रि०)। पू० षट्त्रिंशत्प ० - षट्त्रिंशं:, षट्त्रिंशत्तमः (त्रि ० ) ।
Acharya Shri Kailassagarsuri Gyanmandir
पू० सप्तत्रिंशत्प ० – सप्तत्रिंशः, सप्तत्रिंशत्तमः (त्रि०) |
पू० अष्टत्रिंशत्प ० - अष्टत्रिंशः, अष्टात्रिंशः, अष्टत्रिंशत्तमः अष्टात्रिंशत्तमः (त्रि.)
पू० ऊनचत्वारिंशत्प ० – ऊनचत्वारिंशः, ऊनचत्वारिंशत्तमः एकोनचत्वारिंशः, एकोनचत्वारिंशत्तमः (त्रि ० ) ।
पू० चत्वारिंशत्प ० - चत्वारिंशः, चत्वारिंशत्तमः (त्रि ० )।
पू० एकचत्वारिंशत्प ० – एकचत्वारिंशः, एकचत्वारिंशत्तमः (त्रि०) |
पू० द्विचत्वारिंशत्प ० - द्वाचत्वारिंशः, द्वाचत्वारिंशत्तम:, द्विचत्वारिंशत्तमः (त्रि० ) ।
पू० त्रयश्चत्वारिंशत्प ० – त्रयश्चत्वारिंशः, त्रयश्चत्वारिशत्तम:, त्रिचत्वारिंशः, त्रिचत्वारिंशत्तमः
(त्रि०)।
पू० चतुश्चत्वारिंशत्प ० - चतुश्चत्वारिंशः चतुश्चत्वारिंशत्तमः (त्रि ० ) ।
पू० पञ्चचत्वारिंशत्प ० – पञ्चचत्वारिंशः, पंचचत्वारिंशत्तमः (त्रि० ) । पू० षट्चत्वारिंशत्प ० - षट्चत्वारिंशः, षट्चत्वारिंशत्तमः । (त्रि०) । पू० सप्तचत्वारिंशत्य० – सप्तचत्वारिंशः, सप्तचत्वारिंशत्तमः (त्रि ० ) ।
पू० अष्टचत्वारिंशत्प० – अष्टचत्वारिंशः, अष्टचत्वारिंशत्तमः अष्टाचत्वारिंशः, अष्टाचत्वारिंशत्तमः (त्रि ० ) ।
पू० ऊनपञ्चाशत्प ० – ऊनपञ्चाशः, ऊनपञ्चाशत्तमः, एकोनपञ्चाशः, एकोनपञ्चाशत्तमः त्रि०)।
For Private and Personal Use Only
,