________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनादिसर्गः पूर्णार्थकत्रिप-'तृतीयः (त्रि०), तृतीया (स्त्री०), ति०वि०। पू० चतुःप०-चतुर्थः (त्रि०), चतुर्थी (स्त्री०), ति०वि०। पू० पञ्चप०-पञ्चम (त्रि०), पञ्चमी (स्त्री०), ति०वी०। पू० षट्प० - षष्ठ: (त्रि०), षष्ठी (स्त्री०), ति०वि०॥ पू०सप्तप०- सप्तमः०(त्रि०) सप्तमी (स्त्री०), ति०वि०।। पू० अष्टप०-अष्टम: (त्रि०), अष्टमी (स्त्री०) ति०वि०। पू० नवप०-नवम:" (त्रि०), नवमी (स्त्री०), ति०वि०। पू० दशप०-दशम: (त्रि०), दशमी (स्त्री०), ति०वि०।
पू० एकादशप०-एकादशः', एकादशकः, एकादशतम: (त्रि०), एकादशी (स्त्री०), तिथिविशेषः।
पू० द्वादशप०-द्वादश:.., द्वादशकः, द्वादशतमः (त्रि०), द्वादशी (स्त्री०), ति०वि०।
पू० त्रयोदशप०-त्रयोदश:११, त्रयोदशक:, त्रयोदशतमः (त्रि०), त्रयोदशी (स्त्री०), तिथिविशेषः।
पू० चतुर्दशप०-चतुर्दश:१२ चतुर्दशकः, चतुर्दशतम: (त्रि०)। चतुर्दशी (स्त्री०), ति०वि०।
प.पंचदशप०-पञ्चदशः, पञ्चदशकः, पञ्चदशतमः (त्रि०), पञ्चदशी (स्त्री०) अमावास्या, पूर्णमासी।
पू० षोडशप०-षोडश:१४ षोडशकः, षोडशतमः (त्रि०)। पू० सप्तदशप०-सप्तदशः, १५सप्तदशकः, सप्तदशतमः (त्रि०)। पू० अष्टादशप०-अष्टादश:१६ अष्टादशकः, अष्टादशतम: (त्रि०)।
पू० एकोनविंशति-ऊनविंशः, ऊनविशतितमः, एकोनविंशः, एकोनविंशत्तमः, एकोनविंशतितमः (त्रि०)।
पू०विंशतिप०-विंशः,१८ विशत्तमः, विंशतितमः (त्रि०)। (१) तीसरा = री इति भाषा।
(२) चौथा = थी इ. भा.। (३) पाँचवाँ = वी इ. भा.।
(४) छठा = ठी इ. भा.। (५) सातवां = इति भाषा।
(६) आठवां = वी (इ.भा.) (७) नवां = वीं (इ. भा)।
(८) दसवां = वीं (इ.भा.) (९) ग्यारहवां = वीं (इ. भा.)
(१०) बारहवाँ = वीं (इ. भा.) (११) तेरहवां = (इ. भा.)
(१२) चौदहवाँ वीं (इ. भा.) (१३) पन्दरहवां = वीं (इ. भा.)।
(१४) सोलहवाँ = वीं (इ. भा.)। (१५) सत्रहवां = वीं (इ. भा.)
(१६) अट्ठारहवां = वीं (इ. भा.) (१७) उन्नीसवां = वीं (इ. भा.)
(१८) बीसवां = वीं (इ. भा.)।
For Private and Personal Use Only