________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
ज्योतिर्विज्ञानशब्दकोषः (४) विजयाभिनन्दनः, (५) नागार्जुन:, (६) कल्किश्चैते कलौ षट् शक (संवत्सर) कर्तारो नृपतयः स्युः।
युगना'मानि-(१) सत्यम्, (२) त्रेता, (३) द्वापरः, (४) कलि-श्चैतानि चत्वारि युगानि स्युः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुनाः __ डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे मानसर्गः षष्ठः ॥६॥
गणनादिसर्गः-७ अङ्कवाचकशब्दाः-अङ्कः, एकद्व्यादिः, संख्या।
अङ्कभेदाः-(१) एकः, एका, एकम्। (२) द्वौ, द्वे, द्वे। (३) त्रयः, तिस्रः, त्रीणि। (४) चत्वारः, चतस्रः, चतुर। (५) पञ्च (अन्) (त्रि.ब.)। (६) षट् (ए) (त्रि. न.) (७) सप्त
उक्तं चयुधिष्ठिरो विक्रमशालिवाहनौ, ततस्तु राजा विजयाभिनन्दनः। ततस्तु नागार्जुनकल्किभूपतिः, कलौ षडेते शककारका नृपाः। क्रमादमीषां कृतवेदखाग्नयः, शरत्रिचन्द्रा: खखखाष्टभूमयः। ततोऽयुतं लक्षचुष्टयं च कुदस्रनागा: शकमानवत्सरा:।' इति ज्योतिर्विदाभरणे। (१) युगमानानां न्यास:
४३२००० वर्षे = कलियुगम्। ८६४०००,, = द्वापरयुगम्। १२९६०००,, = त्रेतायुगम्। १७२८०००,, सत्ययुगम्। ४३२००००,, = चतुयुगम्। ७१ महायुगैः = १ मन्वन्तरम्। ३०६७२०००० सौरवर्षैः = १मन्वन्तरम्।
उक्तं च
'युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते।' इति सू०सि० १/१८ (२) जैमिनीये जातकशास्त्रे संख्याद्योतनार्थ सङ्केतमाह यथा'क, ट, प, य, वर्गभवैरिह, पिण्डान्त्यैरक्षरैरङ्काः। निञ्यचि शून्यं ज्ञेयं, तथा स्वरे केवले कथितम्॥' इति जै. टी.। अस्यार्थ:
काद्या: ९, टाद्याः ९ पाद्या: ५, याद्या: ८, यथा-१ क, २ ख, ३ ग, ४ घ, ५ ङ, ६ च, ७ छ, ८
(शेष पृष्ट ७१ पर)
For Private and Personal Use Only