________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९
मानसर्गः तत्रैव सौरादिमासप्रयोजनमुक्तम्'वर्षायनर्तुयुगपूर्वमत्र सौरान्मासास्तथा च तिथयस्तुहिनांशुमानात्। यत्कृच्छ्रसूतकचिकित्सितवासराद्यं तत्सावनाच्च घटिकादिकमार्भमानात्।' इति सि. शि.। प्राजापत्यब्राह्ममानयोनिमित्थम्'मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्। न तत्र धुनिशोभेंदो ब्राह्यं कल्पस्ततो नृणाम्। इति सू. सि.।
इह ग्रहगणिते 'विकलादिसंज्ञा:-(१) विकला, (२) कला, (३) अंश: (भागः), 'त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते।' इति श. चि. २/४२०। (४) राशि:, (५) भगणश्चैता विकलादिसंज्ञाः स्युः। __ अत्र कलौ शककारकनृप'नामानि–(१) युधिष्ठिरः, (२) विक्रमः, (३) शालिवाहन:,
(१) विकलादिसंज्ञाक्रममाह भास्कर:-क्षेत्रे समाद्येन समाविभागाः स्युश्चक्रराश्यशकलाविलिप्ता:।' इति सिद्धान्तशिरोमणौ। (१) विकलादिसंज्ञामान
न्यास:६०विकला: = १ कला। ६०कला: = १ अंश:। ३०अंशा: = १ राशिः। १२ राशयः = १ चक्रम्।
उक्तं च-. 'विकलानां कला षष्टया तत्वष्ट्या भाग उच्यते। तत्रिंशता भवेद्राशिभंगणो द्वादशैव ते' इति सू०सि०१/२८॥ (२) शककारकनृपाणा मानानां
न्यास:नृपतयः
तद्वर्षाणि(१) युधिष्ठिर:
३०४४ (२) विक्रम:
१३५ (३) शालिवाहन:
१८००० (४)विजयाभिनन्दनः
१०००० (५) नागार्जुन:
४००००० (६) कल्कि :
८२१ ४३२०००
शेष पृष्ठ ७० पर
For Private and Personal Use Only