________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
गणनादिसर्गः एक-दश-शत-सहस्रा-युत-लक्ष-प्रत्युत-कोटयः क्रमशः। अर्बुद-मब्जं खर्व-निखर्व महापद्य-शङ्कवस्तस्मात्।। जलधि-श्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञा। संख्यायाः स्थानानां व्यवहारार्थं कृता पूर्वैः।। इति ली०व०।
संख्यास्थानभेदाः-(१) एकम, (२) दश, (३) शतम् (दशदशकम्), (४) सहस्रम् (दशशतानि), (५) अयुतम् (दशसहस्राणि), (६) लक्षम् (शतसहस्राणि), (७) प्रयुतम् (दशलक्षाणि), (८) कोटिः (शतलक्षाणि), (९) अर्बुदम् (दशकोटयः), (१०) अब्जम् (शतकोटयः), (११) खर्वम् (दशाब्जानि), (१२) निखर्वम् (शताब्जानि), (१३) महापय् (दशनिखर्वाणि), (१४) शङ्खः (शतनिखर्वाणि), (१५) जलधि:, (दशशङ्कव:), (१६) अन्त्यकम् (शतशङ्कव:), (१७) मध्यम् (दशान्त्यकानि), (१८) परार्द्धम् (शतान्त्यकानि),। इति।
संख्याभेदाः-(१) एकः, एका, एकम्, (२) द्वौ, द्वे, द्वे (३) त्रयः, तिस्रः, त्रीणिं (४) चत्वारः, चतस्रः, चत्वारि, (५) पञ्च, (६) षट् (५), (७) सप्त, (८) अष्ट, (९) नव, (१०) दश, (११) सप्तदश, (१८) अष्टादश, (१९) नवदश (ऊनविशतिः), इह पञ्चतो नवदशान्ता: संख्या: अन्नन्ताः त्रिलिङ्गाः स्युः। अत ऊर्ध्वः सर्वा नवनवत्यन्ता: संख्या: स्त्रीषु वर्तन्ते। यथा-(२०) विंशतिः, (२१) एकविंशतिः, (२२) द्वाविंशतिः, (२३) त्रयोविंशतिः, (२४) चतुर्विंशतिः, (२५) पञ्चविंशतिः, (२६) षड्विंशतिः, (२७) सप्तविंशतिः, (२८) अष्टाविंशतिः, (२९) नवविंशतिः (ऊनत्रिंशत्), (३०) त्रिंशत्, (३१) एकत्रिंशत्, (३२) द्वात्रिंशत्, (३३) त्रयस्त्रिंशत्, (३४) चतुस्त्रिंशत्, (३५) पञ्चत्रिंशत्, (३६) षट्त्रिंशत्, (३७) सप्तत्रिंशत्, (३८) (अष्टत्रिंशत्), (३९) नवत्रिंशत् (ऊनचत्वारिंशत्), (४०) चत्वारिंशत्, (४१) एकचत्वारिंशत्, (४२) द्वि (द्वा) चत्वारिंशत्, (४३) त्रयश्चत्वारिंशत्, (४४) चतुश्चत्वारिंशत्, (४५) पञ्चचत्वारिंशत् (४६) षट्चत्वारिंशत्, (४७) सप्तचत्वरिंशत्, (४८) अष्टचत्वारिंशत्, (४९) नवचत्वारिंशत् (ऊनपञ्चाशत्), (५०) पञ्चाशत्, (५१) एकपञ्चाशत्, (५२) द्वि (द्वा) पञ्चाशत्, (५३) त्रयःपञ्चाशत्, (५४) चतुःपञ्चाशत्, (५५) पञ्चपञ्चाशत्, (५६) षट्पञ्चाशत्, (५७) सप्तपञ्चाशत्, (५८) अष्टपञ्चाशत्, (५९) नवपञ्चाशत् (ऊनषष्टिः), (६०) षष्टिः, (६१) एकषष्टिः, (६२) द्वि (द्वा) षष्टिः, (६३) वय: षष्टिः, (६४) चतुःषष्टिः, (६५) पञ्चषष्टिः, (६६) षट्षष्टिः, (६७) सप्तषष्टिः, (६८) अष्टषष्टिः, (६९) नवषष्टिः (ऊनसप्ततिः), (७०) सप्ततिः, (७१) एकसप्ततिः, (७२) द्वि (द्वा) सप्ततिः, (७३) त्रयःसप्ततिः, (७४) चतुः सप्ततिः, (७५) पञ्चसप्ततिः, (७६)
For Private and Personal Use Only