________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
ज्योतिर्विज्ञानशब्दकोषः षट्सप्ततिः, (७७) सप्तसप्ततिः, (७८) अष्टसप्ततिः, (७९) नवसप्ततिः (ऊनाशीतिः), (८०) अशीतिः, (८१) एकाशीतिः, (८२) व्य (द्वा) शीतिः, (८३) त्रयोऽशीतिः, (८४) चतुरशीतिः, (८५) पञ्चाशीतिः, (८६) षडशीतिः, (८७) सप्ताशीतिः, (८८) अष्टाशीतिः, (८९) नवाशीतिः (ऊननवतिः), (९०) नवतिः, (९१) एकनवतिः (९२) द्वि (द्वा) नवतिः, (९३) त्रयोनवतिः, (९४) चतुर्णवतिः, (९५) पञ्चनवतिः, (९६) षण्णवतिः, (९७) सप्तनवतिः (९८) अष्टनवतिः, (९९) नवनवतिः (ऊनशतम्), (१००) शतम्, इति।
शून्यपर्यायाः-पूर्णम्, बिन्दुः, शून्यम्। शून्यवाचकशब्दः-आकाशनाम'। एकपर्याय:-एक: (पु०) एका (स्री), एकम् (न०)।
एकवाचकशब्दाः-इन्द्रहस्तिनाम, इन्द्राश्वनाम, उक्ता (स्त्री०) (छन्दोजातिविशेष:), गणेशदन्तनाम, चन्द्रकः, चन्द्रनाम, पृथ्वीनाम, ब्रह्म (अन्) (न०), रूपम् (न०) शाली (इन्) (त्रि०), शुक्राक्षिनाम, चैते शब्दा एकवाचका विज्ञेयाः।
द्विपर्यायाः-द्वौ (पु०), द्वे (स्त्री०), द्वे (न०), द्वयम्, द्विकम्, द्वितयम्, एते त्रिलिङ्गाः।
द्विवाचकशब्दाः-ओष्ठौ, कर्णौ चरणौ, दस्रौ, नयने, बाहू, स्तनौ, हस्तौ चेत्येषां नामानि। अत्युक्ता (स्त्री०) (छन्दोजातिविशेष:), असिधारे, इन्द्राग्नी, उभौ, जकुटे, द्वन्द्वे, द्वैते, यात्मकम्, नदीकूले, नारदपर्वतो, पक्षी, भार्यापत्नी, यमले, यमे, यमौ, यामले, युग्मे, रामनन्दनौ, सहचरौ, चेत्येते द्विवाचकशब्दा बोध्याः।
त्रिपर्यायाः-त्रयः (पुं०ब०), तिस्रः (स्त्री०ब०), त्रीणि (न०ब०), त्रयम्, त्रिकम्, त्रितयम्, एते क्लीबलिङ्गाः।
त्रिवाचकशब्दाः-अनलाख्या, कालाख्या, क्रमाः, गङ्गामार्गाः, गुणाः, ग्रामाः, त्रिपुष्करा:, पुरः, पुराणि, भुवनानि, मध्या (स्त्री०) छन्दोजातिविशेषः, रामाः, लोकाख्या, विष्णुक्रमाः, शिवनयनाख्या, चेत्येते त्रिवाचकाः शब्दाः।
त्रिपुष्करभेदाः-(१) भद्रातिथयः, क्रूरवारा:, (३) त्रिपादनक्षत्राणि, चैते त्रिपुस्करा: स्युः।
चतुःपर्यायाः-चत्वारः (पुं०ब०) चतस्र: (स्त्री०), चत्वारि (न०ब०), द्विकृति: (स्त्री०), द्विद्विकम्, (न०), द्विवर्गः, (पु०), चतुष्कम् (त्रि०)।
१. आख्या, नाम, संज्ञा इत्यादयो नामपर्याया येषां स्युस्तेषां सवें पर्यायास्ततसंख्या नामानि ज्ञेयानि। येषां शब्दानामन्ते नामपर्याया न स्युस्ते केवलं तत्संख्यावाचका बोध्या:।' इति।
For Private and Personal Use Only