________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धातुसर्गः
१७५ लटि-(प्र० पु०) अस्ति, स्त:, सन्ति। (म०पु०) असि, स्थः, स्थ। (उ०पु०) अस्मि, स्वः, स्मः। यथा-'अस्ति चेदद्यपराङ्मुखा मतिः' इति वि०१०। व्यस्तैदलैर्व्यस्तधय॑के 'स्त: । इति करणकुतूहले २। सन्ति स्त्रियो भवनवर्गखगस्वभावाः इति ग्रन्थान्तरे। 'दक्षोऽसि भिन्ने गुणनाविधौ चेत् इति ली०व०। 'कर्तुं ग्रहप्रकरणं स्फुटमुद्यतोऽस्मि' इ० ग्र०ला०१/३। वि०लि०-स्यात्, स्याताम्, स्युः। यथा--'स्यात्सायनोष्णांशुभुजङ्क्षसंख्यै' ति ग्र०ला०२। 'ताराग्रहाणामन्योन्यं ‘स्यातां युद्धसमागमौ'। इति सूर्यसिद्धान्ते। स्यु: खण्डानि खवार्द्धयोऽम्बरकृता:' इति ग्रं० ला०।
वृतु वर्तने (वर्तना, वर्तमान, उपस्थित)। भ्वादौ-आत्मनेपदे-(अ०)।
लटि-वर्तते, वर्तेते, वर्तन्ते। यथा-पञ्चमे ज्ञो रविः षष्ठे 'वर्तते, नवमे गुरुः। 'भाग्ययोगाभिधेयोगे निहन्ता वैरिणां सदा।' इति कश्यपः।
वा-'तस्य नृपतिः शश्वाशे वर्तते।' इति वि०वृ०। 'उच्चमूलत्रिकोणेषु वर्तेते गुरुभार्गवौ। अभयाभिधयोगोऽयं भङ्करविनाशनः। इत्यत्रिः। यथा-वर्तन्ते खे चारुचण्डांशचन्द्राः कुर्युर्मर्त्य भूपमान्यं सदैव। इति ग्रं० का०। वि०लि०-वर्तेत, वर्तेयाताम्, वर्तेरन्। यथा-स्वे वर्तेरन् वीर्यभाज: शुभाश्चेत् इति ग्रं०का०।
‘अप + वृतु' अपवर्तने (पलटाव, उलटफेर) लटि-अपवर्तते, अपवतेंते, अपवर्तन्ते। वि०लि०-अपवर्तेत, अपवर्तेयाताम्, अपवर्तेरन्। नि + डुधाञ्-स्थापने (रखना)। जुहोत्यादौ। परस्मैपदे। (स० )।
लटि-निदधाति, निधत्तः, निदधति। यथा-हदि निदधति कृष्णांघ्रिद्वयं पुण्यभाजः, इ००वि०लि०-निदध्यात्, निदध्याताम्, निदध्युः। आत्मनेपदे
लटि-निधत्ते, निदधाते, निदधते। वि०लि०-निदधीत, निदधीयाताम्, निदधीरन्। 'ष्ठा' गतिनिवृत्तौ (बैठना)। (भ्वादौ) परस्मैपदे-(अ०)
लटि-तिष्ठति, तिष्ठतः, तिष्ठन्ति। यथा-'तिष्ठति व्योम्नि तिग्मगे:।' इति। 'तिष्ठतोऽङ्गे सुधाङ्गेज्यौं' इति च ग्रं०का०। दशमैकादशे रि:फलग्नवित्तसोत्थभे। ग्रहास्तिष्ठन्ति चेत्सौम्या नपतृल्यो भवेन्नरः। इति सर्वार्थचिन्तामणौ। वि०लि-तिष्ठेत, तिष्ठेताम्, तिष्ठेयुः। यथातिष्ठेत्तपोभावपतिस्तनौ चेत् इति। तिष्ठेतां भविधू भाग्ये' इति। तिष्ठेयु: पामरा: षष्ठे' इति च ग्रं० का।
सम् + ष्ठा (बैठना) आत्मनेपदे
लटि-संतिष्ठते, संतिष्ठेते, संतिष्ठन्ते। वि०लि०-संतिष्ठेत, संतिष्ठेयाताम्, संतिष्ठेरन्। यथा-य: पश्येदुपगम्य च वशे 'सन्तिष्ठते' दासवत्' इति विद्यामाधवीये।
'आस' उपवेशने—(बैठना)। (अदादौ) आत्मनेपदे-(अ०)।
लटि-आस्ते, आसाते, आसते। वि०लि०-आसीत, आसीयाताम्, आसीरन्। यथाआसते शशिजजीवभाः स्मरे' इति।
For Private and Personal Use Only