________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
ज्योतिर्विज्ञानशब्दकोषः 'आसीत कामभवने धनभावनाथः' इति च ग्रं०का०। 'उप + विश' उपवेशने (बैठना)। (तुदादौ) परस्मैपदे-(स०)। लटि-उपविशति, उपविशत: उपविशन्ति। वि०लि०-उपविशेत्, उपविशेताम्, उपविशेयुः। 'विश' प्रवेशने (घुसना, प्रवेश करना, बैठना)। (तुदादौ) परस्मैपदे—(स०)।
लटि-विशति, विशत:, विशन्ति। वि०लि०-विशेत्, विशेताम, विशेयुः, यथासोऽन्धकारचरतां वहन्महीच्छायया विशति सोममण्डलम्। इ०वि०बृ०। भावे-विश्यते। णिजिवेशयति-ते।
'प्र+विश' प्रवेशते (प्रवेश करना)। (तुदादौ) (स०)। लटि-प्रविशति, प्रविशतः, प्रविशन्ति। वि०लि०-प्रविशेत्, प्रतिशेताम्, प्रविशेयुः। 'वस' निवासे (रहना, निवास करना)। (भ्वादौ) परस्मैपदे-(अ०)।
लटि-वसति, वसतः, वसन्ति। यथा- 'वसति विबुधबन्धो वित्तभावेऽर्थदाता' इति। वसतो वनभे विरोचनेन्दू इति। यथा-वने वसन्तीनकुजार्कनन्दनाः' इति च ग्रं०का०। लोटिवसतु, वसतात्, वसताम्, वसन्तु। यथा-'नैकत्र वसतु दिवसान् इति वि०मा०। वि०लि०वसेत्, वसेताम्, वसेयुः। यथा-'वसेद्वधूभावपतिर्वपुर्णहे' इति। 'वधूगृहे बौधनभौ वसेताम् इति। 'वसेयुरर्थे विधुबोधनेनाः' इति च ग्रं०का०। भावे-उष्यते। ‘णिजि' वासयति-ते।
'नि + वस' निवासे (रहना)। (भ्वादौ) परस्मैपदे- (अ०)
लटि-निवसति. निवसत:. निवसन्ति। वि०लि०-निवसेत् निवसेताम, निवसेयः। यथा-निवसेद्धरिजे हरभावपे' इ००का०। निवसेतां व्यत्ययेत तावुभौ धर्मकर्मणोः' इत्युडुप्र०।
अप + इण नि:सरणे (निकलना) (अदादौ) परस्मैपदे-(अ०स०)
लटि-अपैति, अपेत:, अपयन्ति। बि०लि०-अपेयात्, अपेयाताम्, अपेयुः। यथावृत्ते समभूगते तु केन्द्रस्थितशङ्कोः क्रमशो विशत्यपैति। छायाग्रमिहापरा च पूर्वा' इ०ग्रं०ला०४।
जद् + इण् दर्शने (उदय होना)। (अदादौ) परस्मैपदे (अ०स०)
लटि-उदेति, उदितः, उद्यन्ति। वि०लि०-उदेयात्, उदेयाताम्, उदेयुः। यथा'उदेति चायं प्रतिपत्समाप्तौ, कृशोऽपि वर्द्धिष्णुतया प्रशस्त:।' इ०वि०१०। 'उद्यन्ति पृष्ठत इनारयमोरगा श्लोकाव्यैन्दवाः' इति ज्योतिस्तत्त्वे ५/३७।
धृञ् धारणे (धारण करना)। (भ्वादौ) परस्मैपदे-(स०) लटि-धरति, धरतः, धरन्ति। वि०लि०-धरेत्, धरेताम्, धरेयुः। आत्मनेपदे--
लटि-धरते, धरेते, धरन्ते। वि ०लि०-धरेत, धरेयाताम, धरेरन्। भावे-धार्यते। क. धार्यते। णिजि-धारयति-ते।
डुभृञ् धारणपोषणयोः (धारण करना, पोषण करना)। (जुहोत्यादौ) परस्मैपदे-(स०)
For Private and Personal Use Only