________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
ज्योतिर्विज्ञानशब्दकोषः 'इष्' इच्छायाम् (इच्छा करना, चाहना)। (तुदादौ) परस्मैपदे-(स०)।
लटि-इच्छति, इच्छत:, इच्छन्ति। यथा-यवना नेच्छन्ति केचित्तथा इ०७०जा०। वि०लि०-इच्छेत्, इच्छेताम्, इच्छेयुः। भावे-इष्यते। यथा-जलराशौ विलग्नस्थे दूर नौयानमिष्यते' इ०वि०मा०। मासोत्तरं तत्र विवाह इष्यते' इ०म०चिं०।
‘वाछि' इच्छायाम् (इच्छा करना, चाहना)। (भ्वादौ) परस्मैपदे--(स०)।
लटि-वाञ्छति, वाञ्छतः, वाञ्छन्ति। यथा-होरेत्यहोरात्रविकल्परूपे वाञ्छन्ति' पूर्वापरवर्णलोपात्। इ०बृ०जा०। वि०लि०-वाञ्छेत्, वाञ्छेताम्, वाञ्छेयुः।
‘वश्' कान्तौ। 'कान्तिरिच्छा (चाहना, इच्छा करना)। (अदादी) परस्मैपदे) - (स०) लटि-वष्टि, उष्टः, उशन्ति। यथा-'ऐन्दवं बलमुशन्ति किं न ते इति वि०१०।
वा-'स्त्रीणां विधोर्बलमुशन्ति' विवाहगर्भसंस्कारयोः' इति मु०चिं। वि०लि०-वश्यात, उश्याताम्, उश्युः।
'लगे' सङ्गे (सङ्ग करना, लगना)। (भ्वादौ) परस्मैपदे (अ०)।
भावे लग्यते, क्तप्रत्यये लग्नम्। लटि-लगति, लगत:, लगन्ति। वि०लि०-लगेत, लगेताम्, लगेयुः।
'लघि' भोजननिवृत्तावपि (भोजन न करना)। (भ्वादौ) आत्मनेपदे। लटि-लंघते, लंघेते, लंघन्ते। वि०लि०-लंघेत, लंघेयाताम, लंघेरन्। 'वदि' अभिवादनस्तुत्योः (प्रणाम करना, प्रशंसा करना, स्तुति करना)।
(भ्वादौ) आत्मनेपदे-(स०) लटि-(प्र०पु०) वन्दते, वन्देते, वन्दन्ते। (म०पु०) वन्दसे, वन्देथे, वन्दध्वे। (उ०पु०) वन्दे, वन्दावहे, वन्दामहे। यथा-'ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम्।' इति सि०शि०। वि०लि०-वन्देत, वन्देयाताम्, वन्देरन्।
'शंसु' स्तुतौ' प्रशंसा करना)। (भ्वादौ) परसमैपदे-(स०)।
लटि-शंसति, शंसतः, शंसन्ति। यथा—स्वर्णाद्यमन्नाशने, शंसन्त्येशु नवेषु' इति वि०मा०। वि०लि०-शंसेत्, शंसेताम्, शंसेयुः।
'कृष्' विलेखने। विलेखनमाकर्षणम् (खींचना)। (भ्वादौ) परस्मैपदे (स०)
लटि-कर्षति, कर्षत:, कर्षन्ति। वि०लि०-कषेत्, कताम्, कफेयुः। यथा-'रिष्टं कर्षति पूर्णेन्दुः' इति।
वृ' सेवने (सेवा करना, भजन करना)। (भ्वादौ) (आत्मनेपदे (स०) लटि-सेवते, सेवेते, सेवन्ते। वि०लि०-सेवेत, सेवेयाताम्, सेवेरन्। यथाषष्ठ्यष्टमीभूतविधुक्षयेषु नो 'सेवेत ना तैलपलेक्षुरं रतम्। इ०म०चि०।
'प्रच्छ्' ज्ञीप्सायाम् (पूंछना, प्रश्न करना)। (तुदादौ) परस्मैपदे (स०)। लटि-पृच्छति, पृच्छतः, पृच्छन्ति। वि०लि०-पृच्छेत्, पृच्छेताम्, पृच्छेयुः।
For Private and Personal Use Only