________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८९
धातुसर्गः 'मनु' अवबोधने (मानना, समझना)। (तनादौ) आत्मनेपदे (स०)।
लटि-मनुते, मन्वाते, मन्वते। वि.लि.-मन्वीत, मन्वीयाताम्, मन्वीरन्। लटि–मेने, मेनाते, मेनिरे। यथा--जन्मलग्नमिदमङ्गमङ्गिना मेनिरे मन इतीन्दुमन्दिरम्। इ०वि०१०।
'बुध्' अवगमने (जानना)। (दिवादौ) आत्मनेपदे (स० )।
लटि-बुध्यते, बुध्येते, बुध्यन्ते। वि०लि०–बुध्येत, बुध्येयाताम्, बुध्येरन्। क०बुध्यते। 'णिजि'-बोधयति-ते।
'मन्' ज्ञाते (मानना, समझना)। (दिवादी) आत्मनेपदे (स०)
लटि-(प्र० पु०) श्मन्यते, मन्येते, मन्यन्ते। (म०पु०) मन्यसे, मन्येथे, मन्यध्वे। (उ०पु०) मन्ये, मन्यावहे, मन्यामहे। यथा—'स बहु मन्यत एव तथातथम् इ०वि०वृ०'शस्तं मृगस्यामियमेव मन्ये इति च वि०वृ०। वि०लि०-मन्येत, मन्येयाताम्, मन्येरन्।
(विद्' ज्ञाने (जानना)। (अदादौ) परस्मैपदे—(स०)। __लटि–(प्र० पु०) वेत्ति, वेत्त:, विदन्ति। (पक्षे), वेद, विदतुः, विदुः। यथा- 'वेत्त्यक्षभां चापि तं, ज्योतिर्वित्कमलावबोधनविधौ वन्दे परं भास्करम्' इति च सि०शि०। लटि(म०पु०) वेत्सि, वित्थः, वित्था (पक्षे) वेत्य, विदथु विद। यथा—कीदृक् स्याद् ‘ब्रूहि' 'वेत्सि' त्वमिह यदि' सि०शि०। लटि-(उ०पु०) वेदि, विद्वः, विद्यः। (पक्षे) वेद, विद्व, विद्य। लोटि–(प्र.पु.) वेतु वेत्तात्। वेत्ताम्। विदन्तु।
अत्र विशेष:
'सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे। विन्दते विन्दति प्राप्तौ, श्यन्लुश्नम्शेष्विदं क्रमात्।' इति (म०पु०) विद्धि वित्तात्। वित्तम्। वित्त। (उ०पु०) विदानि, विदाव, विदाम,। यथा-'अर्द्ध त्रिभागोनहतं च 'विद्धि' दक्षोऽसि भिन्ने गुणनाविधौ चेत् । इति च सि०शि०। वि०लि०-विद्यात्, विद्याताम्, विद्युः। यथा--दशममत्र च कर्म विद्यात् इ०बृ०जा०। 'अव + इण' अववोधने (जानना)। (अदादौ) परस्मैपदे--(अ०स०)।
लटि-अवैति, अवेत:, अवयन्ति। लोटि-(प्र०पु०) अवैतु अवेतात्, अवेताम् अवयन्तु। (म०पु०) अवेहि अवेतात्। अवेतम्। अवेत। (उ०पु०) अवायानि, अवायाव, अवायाम। यथा-'वीक्ष्य भास्करमवेहि मध्यममध्यमाहरणमस्ति चेच्छुतम्। इति सि०शि०।
अथवा-'अवेहि' मां किङ्करमष्टमूर्ते:' इति रघौ। 'टु मस्जो' शुद्धौ (शुद्ध करना, नहाना, मांजना)। (तुदादौ) परस्मैपदे—(अ०)।
लटि-मज्जति, मज्जत:, मज्जन्ति। यथा-'कफश्च्युतो मज्जति चाम्बुचुम्बी' इति वि०वृ०। वि०लि०-मज्जेत्, मज्जेताम्, मज्जेयुः।
'ष्णा' शौचे (नहाना)। (अदादौ) परस्मैपदे--(अ०)
लटि-स्नाति, स्नात:, स्नान्ति। वि०लि०-स्नायात्, स्नायाताम्, स्नायुः। यथा'स्नायादथार्त्तववती मृगपौष्णवायुहस्ताश्विधातृभिररं लभते च गर्भम्। इति मु०चिं०।
For Private and Personal Use Only