________________
Shri Mahavir Jain Aradhana Kendra
१५०
www.kobatirth.org
ज्योतिर्विज्ञान शब्दकोषः
समायोगः (पु० ), संयोगः, समागमः, सम्बन्धः ।
यथा - 'समायोगो याम्ये यमजनकनीहारकरयो:' इ० ग्रं० का ० |
,
Acharya Shri Kailassagarsuri Gyanmandir
समिति: (स्त्री०), समाजः संयोगः । यथा- 'भग्लौविदां समितिररायगृहेऽर्थलाभ:' इ०ग्रं ।
अथाधुना युक्तवाचकशब्दानामुदाहरणानि प्रदर्श्यन्ते
अन्वितः (त्रि०), युक्तः । यथा - 'कल्याणयातो कविनान्वितः कलेट्' इ० ग्रं० । आढ्यः (त्रि०), युक्तः । यथा - " - शुभाशुभाढ्ये यदि जन्मलग्ने' इति जातकपारिजाते । आश्लिष्ट : (त्रि०), आलिङ्गितः । ' आये सदाऽऽश्लिष्ट इनारमन्दैः' इति ग्रं० का० । आलिङ्गितः (त्रि०), युक्तः । यथा - 'तनयभवननाथो धन्विनाऽऽलिङ्गिताङ्गः:' इ० ग्रं० का ० । उपेतः (त्रि०), युक्तः। यथा षट्त्रिव्ययाष्टमोपेता व्ययवित्तगृहाधिपाः इ०जा०पा०। प्रयुत: (त्रि०), युक्तः । यथा - ' - 'दिनपतौ प्रयुते मदनेऽशुभैः इ. ग्रं. का. ।
प्रयुक्तः (त्रि०), युक्तः । यथा- 'भाग्ये भगे भास्करिणा प्रयुक्ते' इ० ग्रं० का ० । प्रसक्तः (त्रि०), संवद्ध:, मिलितः । यथा - 'शुभस्यास्य प्रसक्तस्य' इत्युडुदायप्रदीपे । मिलित: ( त्रि०), युक्तः, सङ्गतः ।
यथा-'श-कु-बु-जीमिलिताश्च दिवाम्बुगे भृगुसुते करनाश उतांगुलेः । ' इति गिरिधरः । मिश्रित: (त्रि०), मिलितः । युक्तः । यथा - 'मदालये मिश्रित आरविद्भ्याम्' इ०ग्रं० । युक् (ज्) (त्रि०), युक्तः । यथा-' -'सचरणभूयुग्ग्रसनमभीष्टम्।' इ०प्र० ।
युक्त: ( त्रि०), युत:, मिलितः ।
यथा- 'अथ निर्मलैः, युक्तेऽमलांशे सहजे च कारके' इति ग्रं० का ० |
युत: (त्रि०), युक्त:, सहितः । यथा - 'चरराशियुते लग्ने धरासुतयुते मदे ।' इति प्रश्नमार्गे । लगति: लग्न: - लीन: (त्रि०), संयुक्त:, मिलितः ।
यथा - 'शनिना लगिते लग्ने, हेलौ लग्ने सुधांशुना, मङ्गले ग्लौभुवा लीने' इ० ग्रं० का ० । आलिङ्गिताङ्गः (त्रि०), मिलितदेहः । यथा- ' - 'आलिङ्गिताङ्गो धनुषाऽङ्गगो मृदुः इ०ग्रं०। संयुक् (ज्) (त्रि०), संयुक्तः, संयुतः, युक्तः ।
यथा- "
- 'पापसंयुजि मारनिकेते' इ० ग्रं० का ० |
धनेशे लाभसंयुक्ते' इति। 'कारके बलहीने वा क्रूरशष्ट्यंशसंयुते ।। इति च त्रि०मा० । संलग्न: (त्रि०), संयुक्तः । यथा-' -'संयुक्ते रविणा तुषारकिरणे' इ०ग्रं० का ० ।
संश्लिष्टः (त्रि०), म्बिलितः, आलिष्टः । यथा - 'संश्लिष्टः शशिना सरोरुहसुहृत्' इ० ग्रं० का।
For Private and Personal Use Only