________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिक्पालसर्गः
२४३
तरसम्, पलम्, पललम्, पिशितम्, मांसम्, मेदस्कृत् (द्), (न०), रक्ततेजः (स्), रक्तभवम्,
लेपनम्। समारटम्।
मांसलताप ० - आमिषलता, पेशी, पेश्य: (स्त्री०ब०), मांसलता।
मुख्यमांस (हृदय) प० - अग्रमांसम्, बुक्कः (त्रि०), बुक्का (अन्), सुरसम्, हत् (द्), हृदयम् ।
शुष्क मांसप० - उत्तप्तम्, वल्लुरम्, वल्लूरम्।
पूयप ० - दूष्यम्, पूयम्, 'पीप' इति भाषा ।
0
वसाप ० – अस्थिकृत् (द्) (न०), गौतमम्, मांसजम्, मांसतेजः (स्), मेदः (स्) ( न० ), वपा, वसा । 'चव' इति भाषा |
मस्तकस्नेहप० –गोदम् (पुं०न०), गोर्दम्, मस्तकस्नेहः, मस्तिष्कः,
मस्तुलुङ्गकः ।
'मगज' इति भाषा |
हड्डप० –अस्थि (न०), कर्करः, कीकसम्, कुल्यम्, देहधारकम्, भारद्वाजम्, मज्जकृत् (द्) (न०), मांसपित्तम्, मेदस्तेजः (स्), मेदोजम्, श्वदयितम्, सार:, हड्डम्। 'हड्डी' इति
भाषा।
मस्तकहड्डप ० - किरोटि :- टी (स्त्री०)। मस्तकहड्डम् ।
वरुणप०- -अपान्नाथः, अपपत्तिः, अप्पतिः, अब्धिसद्मा (अन्), अम्बुकान्तारः, अम्बुवासः, अर्णवमन्दिर:, उद्दाम:, कुण्डली (इन्) क्रव्यादः, जम्बुकः, जम्बूकः, जलकान्तारः, जलपति:, जलभूषणः, जलाधिदैवतः, जलेश्वरः, जीवनावास:, दुन्दुभिः, दैत्यदेव:, नन्दपालः, परञ्जन:, परञ्जय:, पश्चिमदिशापतिः, पाशपाणिः, पाशी (इन्), प्रचेताः (स्), प्रतीचीश:, प्रत्यगाशापतिः, मकरवाहनः, मेघनादः, यादः पतिः, यादसान्नाथः, यादसाम्पतिः, यादोनाथः, राम:, व:, वरण, वरुण, वाम, वारिलोमः, वारीश्वरः, वार्य्याश्रयः, विलोम, शीतलः, संवृतः सलिलेश्वरः, सुखाश: ।
वरुणवाहनप ० – आलास्य:, कुम्भी (इन्), कुम्भीर:, गोमुखः, जलसूकरः, तालुजिह्वः, नक्र:, मकरः, महामुखः, शकुमुख:, शंखमुखः । 'नाकू' 'मगर' इति च भाषा । वरुणपत्नीप० – काहली, गौरी, तल्लि:-ल्ली ।
वारुणपुरीप ० - गन्धवती, वरुणपुरी, सुखा ।
जलजन्तुप ० – यादांसि (न०ब०) जलजन्तव: (पुं०ब० ) ।
जलप० – आप: (स्त्री०ब०), अम्बु, जलम्, तोयम्, पानीयम्, शेषस्तु विष्णौ। समुद्रप० – अब्धिः जलधि:, वरुणगृहः, वरुणावासः, समुद्र:, सागरः, सिन्धुः, शेषस्तु
विष्णौ ।
नदीप ०-अपगा, अब्धा, अर्णा, आपगा, इरावती, ऋषिकुल्या, कर्ष:, कुल्या, कूलङ्कषा, कूलवती, कृष्णा, गिरिजा, चञ्चला, चम्पिला, जम्बालिनी, जलधिगा, तटिनी, तरङ्गिणी, तलोदा, द्वीपवती, धुनि:-नी, धेना, नदी, निम्नगा, निर्झरिणी, निर्झिरिणी, पयस्विनी, पर्वतजा, पार्वती, माता (तृ), रुजाता, रोधवक्रा, रोधश्चक्रा, रोधस्वती, रोधोवक्त्रा, रोधोवक्रा, रोधोवती,
For Private and Personal Use Only