________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
ज्योतिर्विज्ञानशब्दकोषः
वहा, वाहिनी, शिफा, शैवलिनी, शैवालिनी, समुद्रकान्ता, समुद्रगा, समुद्रदयिता, समुद्रस्त्री, सरस्वती, सरित् (द्), सस्रुत् (द्), सागरगा, सागरगामिनी, सिन्धुः सुनीरा, स्रवन्ती, (अस्), स्रोतस्वती, स्रोतस्निी, स्रोतोवहा, स्रोत्या, हिरण्यवर्णा, हादनी, ह्रादिनी ।
स्रोता:
मत्स्यप ० - अण्डजः, अनिमिषः, आत्माशी (इन्), कण्टकी (इन्), कण्ठकाल:, कण्ठी (इन्), जलचर:, जलपिप्पकः, जलपिप्पिकः, जलेशयः, झषः, तिमिः, पाठीनः, पृथुरोमा (अन्), मच्छ:, मत्सः, मत्स्यः माङ्गल्यदर्शन:, मीन:, मूक:, रोहित:, वल्कवान् (मतु० ), विसार:, वैसारिणः, शंवरः, शकलिः, शकली (इन्), शकुनी (इन्), शकुली (इन्) शम्बरः, शल्की (इन्), शेव:, संघाचारी (इन्), स्थिरजिह्न:, स्वकुलक्षयः ।
तदन्येऽपि पर्यायाः – अनिमेषः, अभ्ररसौका: (अस्), घनरसचर:, तुरस्क:, नीरनिकेतः, पाठीर:, पुष्करागारः, प्रोष्ठी (इन्), वलाहकरसागारः, शक्ली (इन्), शफर:, शफरी (इन्)।
मदिराप० – अब्धिजा, इरा, कल्यम्, कश्यम्, कादम्बरी, कापिशम्, कापिशायनम्, गन्धोत्तमा, देवसृष्टा, परिप्लुता परिस्रुत् (द्), परिस्रुता, प्रसन्ना, मदता, मदिरा, मदिष्ठा, मद्यम्, मधु, माध्वीकम्, मार्द्वीकम्, वारुणी, शुण्डा, सुरा, स्वादुरसा, हलिप्रिया, हारहूरम्,
हाला ।
वायुपर्यायाः - अक्षतिः, अग्निसखः, अङ्कतिः, अजिर:, अञ्चति:, अनवस्थान:, अनिल, अबलीरः, अहिकान्तः, आत्मा (अन्), आवक:, आशुगः, उत्तरपश्चिमदिक्कोणाधिपतिः, कः, कम्पलक्ष्मा (अन्), कम्पाक:, कर्त्ता (र्तृ), क्षिपणुः, क्षिपतिः, खगः खश्वासः, गन्धवहः, गन्धवाहः – ही (इन्), चञ्चल:, चपल:, चल:, जगत्, जगत्प्राणः, जगद्वल:, जलकान्तारः, जवन:, जलदूषण: ? जीवन:, तरस्वी (इन्), दैत्यदेव:, धार:, धारावलिः, धूननः, धूलिध्वज:, ध्वजप्रहरण:, नभ:प्राण:, नभ:श्वास:, नभः स्वरः, नभस्वान् (मतु०), नभोजातः, नि:पाव:, नित्यगतिः, निश्बासकः, पः, पञ्चलक्ष्मा (अन्), पवनः पवमानः, पश्चिमोत्तरदिक्कोणपतिः, पृश्न्याकुलः, पृषताम्पतिः, पृषताश्वः, पृषदश्वः, प्रकम्पनः प्रधावनः, प्रभञ्जनः, प्रवहः, प्राणः, फणिप्रियः, बलदेवः, भोगिकान्तः, मरुतः, मरुत् (द्), मर्क:, मलिम्लुचः, महाबलः, मातरिश्वा (अन्), मारुतः, मृगवाहनः, मेघकारकः, मेघारिः, मोटन:, यः युजिनः, लघुगः, लोलघण्टः, लोहघनः वः, वहः, यातः, वातगुल्मः, वाति, वातूल, वायु, वासः, वाहः, वि:, विश्वप्साः (आकारान्त:), विहगः, वेगी (इन्), शीघ्र:, शीतलः, शुचिः, शुषिलः, शुष्मिः, श्वसन:, श्वसिनः, श्वसीनि:, श्वेतोदरः, संहर्षः, सदागतिः, समिर:, समीर:, समीरणः, सम्भृतः, सरः, सरयुः, सारः, सुखाश:, सुरालय:, सृदाकु:, सृमरः, स्तनून, स्पर्शः, स्पर्शन:, स्वकम्पन:, हरिः ।
वायुपुरीप ० - गन्धवती, वातपूः, वायुपुरी।
वायुवाहन - (मृग ) प ० – अजिनयोनि, कुरङ्गः, मृगः, वनायु:, वानायुः, शारङ्गः, सारङ्गः, हरिणः ।
For Private and Personal Use Only