________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
ज्योतिर्विज्ञानशब्दकोषः यमवाहन (महिष) प०-कटाहः, कलुषः, कासरः, कृष्णशृङ्गः, गद्गदस्वर:, जरन्त:, दंशभीरुकः, धीरस्कन्धः, पिङ्गः, महः, महिषः, बमरथः, यमवाहनः, रक्ताक्षः, रजस्वल:, लालिकः, लुलापः, लुलाय:, वाहद्विट (ए), वाहरिपुः, सेरिभः, स्कन्धशृङ्गः, हंसकालीतनयः,
हेरम्बः ।
महिषीप०-कलुषा, काली, पयस्विनी, मन्दगमना, महाक्षीरा, महिषी, सैरिभी, हंसकाली।
निर्ऋतकोणदिक्पालप०-निऋति: (पुं०), नैर्ऋत: (पुं०), नैऋती (स्त्री०), नैर्ऋतकोणनैऋत दिक्पाल: कोणाधिपतिः, पश्चिमदक्षिणकोणपाल:, अवाचीप्रतीचीमध्यदिगीश:।
अलक्ष्मीप०-अलक्ष्मी:, ज्येष्ठा, निर्ऋति: (स्त्रियाम्)।
राक्षसप०-अनुषः, अललोहितः, असृक्पः, अश्रपः, अस्रपः, आशर:, आशार:, आशिरः, आसरः, उद्धर: उद्वरः, कखासुतः, कटप्रूः, कर्बरः कर्बुरः, कबूरः, कल्माष: कषापुत्रः, कीनाशः, कीलालपः, कीलालपा:, कुणपः, कैकसेयः, कोणपः, कौणपः, क्रव्यात् (द्), क्रव्यादः, क्षपाट:, खसात्मजः, खसापुत्रः, जललोहितः, जातुधान:-कः, त्रिशिरा: (अस्) नक्तञ्चरः, नरविष्कणः, नरविष्वणः, निकषात्मजः निकसात्मजः, नीलाम्बरः, नृचक्षा: (अस), नैकषेयः, नैकसेय:, नैर्ऋत:, पलप्रियः, पलाद:-न:, पलाश:-शी (इन्), पिशिताशन:, पुण्यजनः, पुरुषादः, पैशाच: प्रवाहिकः, भूत:, रक्तग्रहः, रक्तग्रीवः, रक्षः (अस्) (न०), रजनीचर:, रतविष्वण:, राक्षस:, रात्रिचरः, रात्रिञ्चरः, रात्रिमटः, विखुरः, विथुरः, विधुर:, शङ्खः, शमनीषदः, सन्ध्याबलः, समितीपदः, स्तब्धसम्भारः, हनुष: हनूषः। __रक्षःपुरीपर्यायाः-निरक्षदेश:, पलभाशून्यस्थानम्, रक्ष: पुरी, राक्षसीपुरी, रावणराजधानी, लङ्का (इयं कुमध्यगा), व्यक्षदेशः, अधुना 'सिलोन' इति नाम्ना प्रसिद्धो देशः।
रक्षःपितृप०–निर्ऋति: (पुं०)। रक्षोमातृप०–निकखा, निकषा, निकसा, निऋती, नैकषेयी, नैकसेयी। पिशाचप०-अनृजुः, कापिशेयः, कापीशेयः, दर्वः, पिङ्गकः, पिण्डकः, पिशाचः।
शरीरस्थधातुभेदाः-(१) रस:, (२) असृक् (ज्), (३) मांसम, (४) मेदः (स), (५) अस्थि, (६) मज्जा, (७) शुक्रम् इत्येते शरीरस्था: सप्तधातवः स्युः। (१) रोम (न्), (२) त्वक् (च्), (३) स्नायुश्चभिः सहिता दश धातवः स्युः।
रसधातुप०–अग्निसम्भवः, असृक्करः, आत्रेय:, आहारतेज: (स्), धनधातुः, महाधातुः, मूल धातुः, रसः, षड्रसासवः।
रक्तप०-असृक् (ज), अश्रम्, अस्रम्, आग्नेयम्, आसुरम्, कीलालम्, क्षतजम्, प्राणदम्, मांसकारि (इन्), रक्तम्, रसतेजः, (स्), रसभवम्, रुधिरम्, लोहितम्, वाशिष्ठम्, विस्रम्, शोणितम्, शोध्यम्।
मांसप०--आमिषम्, आरटम्, उद्घः, उद्घसम्, काश्पम्, कीनम्, क्रव्यम्, जङ्गलम्,
For Private and Personal Use Only