________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
?
अन्तरितवाचकशब्दाः'–अन्तरितः, परिशोधितः, विशोधितः, शोधित:, संशोधिश्चैते त्रिषु। गुणनीयवाचकशब्दाः २ - गुणनीयः, गुणितव्यः, गुण्यः, ताडनीयः, ताडितव्यः, ताड्यः, संगुणनीय:, संगुणितव्यः, संगुण्यः, संताडनीयः, संताडितव्यः, संताड्यः, हननीयः, हन्तव्यः, हयश्चैते त्रिषु।
भजनीयवाचकशब्दाः ३ - परिभजनीयः, परिभजितव्यः, परिभज्यः, परिभाजनीय, परिभाजितव्यः, परिभाज्य:, परिहरणीयः, परिहर्तव्यः, परिहार्य:, भजनीय:, भजितव्य:, भज्यः, भाजनीयः भाजितव्यः, भाज्य:, विभजनीय:, विभजितव्य:, विभज्यः, विभाजनीयः, विभाजितव्यः, विभाज्य:, हरणीय:, हर्तव्य:, हार्यश्चैते (त्रिषु)।
उत्सृष्ट' (परित्यक्त) वाचकशब्दा: - उज्झितः, उत्सृष्टः, कृतत्यागः, त्यक्तः, धूतः, परित्यक्तः, परिवर्जितः, प्रोज्झित:, मुक्तः, वर्जितः, विधुतः, विधूतः विवर्जितः, विहीनः, समुज्झित:, हीनश्चैते त्रिषु ।
त्यागप ० ५ - छोरणम् (न०), त्यजनम् (न०), त्याग: (पु० ), परित्यजनम् (न०), परित्याग: (पु०), परिवर्जनम् (न०), वर्जनम् (न० ), विवर्जनम् (न० ) ।
Acharya Shri Kailassagarsuri Gyanmandir
त्याज्य' पर्यायाः - अपनेयः, त्यक्तव्यः, त्यजनीयः, त्यागयोग्यः, त्यागार्हः, त्याज्यः, परिवर्जनीयः, परिवर्जितव्यः, परिवर्ज्य:, वर्जनीयः, वर्जितव्यः, वर्ज्य:, विवर्जनीय:, विवर्जितव्य:, विवर्ज्य:, हातव्य:, हातुंयोग्यः, हेयश्चैते त्रिषु ।
पृथक्प ० ७ – पृथक् (अ०), पृथक् स्थापितम्, (त्रि०), अनष्टम् ( त्रि०), अविनष्टम् (त्रि०) ||
द्विष्ठप ० ' - द्विष्ठ: (त्रि०), स्थानद्वये स्थापितम् ।
त्रिष्ठप ० ' — त्रिष्ठ:, (त्रि०), स्थानत्रये स्थापितम् ।
०
आवृत्तिप - आवृत्तिः (त्रि०), गुण: (पुं०), यथा षड्गुणः ।
प्राप्त १प० -आप्त:, आसादितः, प्राप्तः, भावितः, भूतः, लब्धः, विनश्चैते त्रिषु ॥ प्राप्तव्य२प० – प्रापणीयः, प्राप्तव्यः, प्राप्य:, लब्धव्यः, लभनीयः, लभ्यश्चैते त्रिषु। परिगण्याव्ययपर्यायाः १३ गणयित्वा, परिगणय्य, सङ्गण्य्य, परिगण्य, सङ्गण्य, चैतेऽव्ययाः । संयोज्याव्ययवाचकशब्दाः १४ – एकीकृत्य, नियोज्य, मिलित्वा, मेलयित्वा, संयोज्य, समेत्य, सम्मिल्य, सम्मेल्य, चैतेऽव्ययाः ।
१. घटाया हुआ,
३. विभाग करने योग्य, बाँटने योग्य ५. छोड़ना
७. अलग रखना, अलग रखा हुआ ९. तीन स्थान में रखा हुआ
११. पाया या मिला हुआ १३. गिनकर
२. गुणन, गुणा करने योग्य ४. छोड़ा छोड़ा हुआ ६. छोड़ने योग्य
८. दो स्थान में रखा हुआ
१०. गुना, छः गुना
१२. मिलने योग्य। १४. जोड़कर
For Private and Personal Use Only