________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
ज्योतिर्विज्ञानशब्दकोषः
स्वपर्णपर्यायाः कनकम्, काञ्चनम्, सुवर्णम्, स्वर्णम्, हाटकम्, शेषस्तु देवे ।
काय (शरीर) पर्यायाः - अङ्गम्, अवयवस्थानम्, अवष्टाङ्गम्, आङ्गम्, आत्मा (अन्), इन्द्रियायतनम्, करणम्, कलेवरम्, काय, कुलम्, क्षेत्रम्, गात्रम्, घनः चतुःशाखम्, जस्तम्, तनुः, तनुः (उष्), तनूः, दशरथ:, देहः, पञ्जरः, पिण्डः, पुद्गलः, पु: (र्), पुरम्, पुरी (इन्), पौरम्, प्रजनुकः, प्रजानुकः, बन्धः, बलम्, बेरम्, भूः, भूघनः, भूतात्मा (अन्), मूर्ति:, मूर्तिमत् (मतु०), वपु: (उष्), वर्ष्म (अन्), विग्रहः, व्याधिमन्दिरम् व्याधिस्थानम्, शकटम्, शरीरम्, शस्तम्, शितम्, षडङ्गम् — कम्, संहननम्, सञ्चरः, सिनम्, सूत्रशाखम्, स्कन्धः, स्थानकम्, स्वर्गलोकेशः ।
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुशक्तिभेदाः – (१) आचारा, (२) वैष्णवी, (३) सूक्ष्मा, (४) लक्ष्मी:, (५) पुष्टि:, (६) निरञ्जना, (७) जीवनी, (८) मोहनी, (९) माया, चैता विष्णोर्नवशक्तयः ।
विष्णुपार्षद भेदा: - ( १ ) कुमुदः, (२) कुमुदाक्ष:, (३) गरुड:, (४) जय:, (५) जयन्त:, (६) नन्द:, (७) पुष्पदन्त:, (८) प्रबल:, (९) बल:, (१०) विजय:, (११) विष्वक्सेनः, (१२) श्रुतदेव:, (१३) सात्त्वतः, (१४) सुनन्दः, इत्यादयो विष्णोः पार्षदाः स्युः ।
श्रीकृष्णपर्यायाः - अरिष्टहा (अन्), अर्जुनसखा, अर्जुनसारथि:, कंसजित् (द्), कंसरिपुः, कंसारातिः, कालियदमनः, कृष्णः, केशिहा (अन्), गदाग्रजः, गोकुलेशः, गोपालः – कः गोपीवल्लभः, गोपेन्द्रः, गोवर्द्धनधरः, चाणूरसूदनः, जयन्ताग्रज:, दामोदरः, दार्शाहः, देवकीनन्दनः, दैवकेयः, द्वारकेश, द्विविदारिः, धेनुकध्वंसी (इन्), नन्दनन्दनः, नन्दात्मजः, परमाण्वङ्गकः, पाण्डवायनः, पाण्डवाभील:, पूतनादूषणः, पूतनासूदनः, पृश्निभद्र:, पृश्निशृङ्गः, बभ्रुः, बलानुजः, बाणजित् (द्), मथुरेश:, मार्ज:, मुरलीधरः, मुरारिः, मैन्दमर्दनः, यमलार्जुनभञ्जनः, यादवः, यादवेन्द्रः, राधाकान्तः, राधारमणः, राधावल्लभः, रुक्मिणीप्रियः, लोहिताक्षः, वंशीधरः, वनमाली (इन्), वसुदेवभूः, वासुदेव:, वासुभद्रः, वृदावनेश्वरकः, व्रजकिशोरः, व्रजनाथ:, व्रजमोहनः, व्रजवरः, व्रजवल्लभः, शकटारिः, शिशुपालनिषूदनः, शैलधरः, शौरिः, श्रीकृष्ण:, श्रीकृष्णचन्द्रः, षडङ्गजित् (द्), षड्बिन्दुः, सव्यः, साल्वारिः, सुभद्रः, सौरिः, स्मरदेहकृत् (द्)।
श्रीकृष्णपितृपर्यायाः - आनकदुन्दभि:, कृष्णपिता (तृ), दिन्दु:, देवकीपतिः, भूकश्यपः, वसुदेव:, शौरिः, श्रीकृष्णजनकः ।
श्रीकृष्णमातृपर्यायाः – क्षित्यदितिः, देवकसुता, देवकात्मजा, देवकी, दैवकी, वसुदेववधूः, श्रीकृष्णजननी ।
पितृपर्यायाः – उत्पादकः, गुरुः, जनक:, जनयिता (तृ), जनिता (तृ), जन्मदः, जन्य:, तातः, देहकर्ता (तृ), पिता (तृ), प्रसविता (तृ), बप्प:, (अस्), वप्ता (प्तृ), वप्प:, वप्रः, सविता (तृ)।
For Private and Personal Use Only
जनित्र:, जन्मकारकः, बीजी (इन्),
रेतोधा: