________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२२५
मातृप ०-अक्का, अम्बा, अम्बालिका, अम्बिका, जननि: ―नी, जनयित्री, जनि:, जनित्री, जनी, जानी, प्रसूः, मधुमती, माता ( आबन्तः), माता (तृ), शिफा, सावित्री । राधाप० - राधा, राधिका रासक्रीडेश्वरी, वृन्दावनेश्वरी, वृषभानुनन्दिनी, वृषभानुसुता, सुरभानुपौत्री ।
रुक्मिणीप० – कुण्डिनपुरपतिकन्या:, प्रद्युम्नजननी, भीष्मकपुत्री, रुक्म्यनुजा, रुक्मिणी, विदर्भजा, विदर्भराजतनया, वैदर्भी ।
श्रीकृष्णपत्नीभेदाः - (१) रुक्मिणी, (२) सत्यभामा, (३) जाम्बवती, (४) भद्रा, (५) लक्ष्मणा, (६) कालिन्दी, (७) मित्रविन्दा, (८) नग्नजितिश्चैताः श्रीकृष्णचन्द्रस्याष्टौ पत्न्यः स्युः
-
श्रीकृष्णभ्रातृ (बलदेव) पर्यायाः – अच्युताग्रज:, अनन्तः, एककुण्डलः, एकचरः, कामपाल:, कालिन्दीकर्षण:, कालिन्दीभेदन:, गुप्तचरः, गुप्तवरः, तालध्वजः, तालभृत् (द्), तालाङ्कः, द्विविदहन्ता (तृ), नीलवस्त्रः, नीलाम्बरः, पौरः, प्रलम्बघ्नः, प्रलम्बभित् (द्), प्रलापी (इन्), प्रियमधुः, फालः, बलः, बलदेव:, वलभद्र:, बलराम:, बली (इन्), भद्रचलन:, भद्राङ्गः, मधुप्रियः, मुष्टिकध्न:, मुशली (इन्), मुसली (इन्), यमुनाभित् (द्), यमुनाकर्षण:, रामः, रुक्मिदर्पः, रुक्मिदारण:, रुक्मिदारी (इन्), रुक्मिभित् (द्), रेवतीरमणः, रेवतीश: रौहिणेयः, शेषाहिनामभृत् (द्), संवर्तकः, संवर्त्तकी (इन्), सङ्कर्षण:, सात्वत: सितासित:, सीरपाणिः, सीरी (इन्), सुरावल्लभः, सौनन्दी (इन्), हलधरः, हलभृत् (द्), हलायुधः, हली (इन्), हाल: ।
बलदेवमुशलपर्यायः - सौनन्दम् ।
मुशलप ० - अयोऽग्रम्, अयोनि:, मुशलः, मुषलः, मुसलः । बलहलप ० - संवर्तकः, संवर्तकाह्वयम् ।
हलप ० – गोदारणम्, लाङ्गलम्, सीरः, हलम् ।
बलदेवमातृप ० - बलदेवमाता (तृ), रामजननी, रोहिणी, वसुदेववधूः ।
बलदेवपुत्रप ० - शठः ।
बलदेवपत्नीपः – रेवतात्मजा, रेवती, रोहिणीस्नुषा ।
बलदेव भगिनीप ० - नन्दनन्दिनी, नन्दपुत्री, नन्दा, नन्दात्मजा, नन्दिनी, नन्दी, बलदेवाग्रजा, यशोदात्मजा, विन्ध्यवासिनी, विन्ध्याचलनिवासिनी, शेषस्तूमायाम्।
भगिनीप ० – जामि:, धामि : मी, भगिनी, भग्निनी, सहोदरा-री, सोदरा, स्वसा (सृ)। ज्येष्ठभगिनीप ० – अग्रजा, अवन्ती, अम्बा, जामि:, ज्येष्ठा ।
कनिभगिनीपर्यायाः – अनुजा, अम्बिका, अवरजा, कनियसी, कनिष्ठा, कन्यसा ।
-
कालिन्दीप ० - अर्कसुता, अर्कात्मजा, कलिन्दकन्या, कलिन्दतनया, कलिन्दपुत्री, कलिन्दशैलजा, कालिन्दी, तपनतनूजा, तपनी, तापी, दिवाकरात्मजा, यमनी, यमभगिनी, यमस्वसा (सृ), यमानुजा, यमी, यमुना, शमनस्वसा (सृ), श्यामा, सूर्यजा, सूर्यतनया, सूर्यसुता ।
For Private and Personal Use Only