________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
ज्योतिर्विज्ञानशब्दकोषः ___लटि–दिशति, दिशत:, दिशन्ति। यथा-सहोत्थस्थो मन्दो दिशति चिरमायुः सुखगुणान्, इ०वि०मा०। भ्रातृक्षयं च दिशतो भ्रातृगौ भौमभानवौ' इ०० का०। न दिशन्ति शुभं नृणां सौम्या: केन्द्राधिपा यदि इ०उ०प्र०। वि०लि०-दिशेत् दिशेताम्, दिशेयुः। यथा--'दिशेत्सूनूं सुरिः सुतसदनयातो जनुषि नुः' इ०ग्र०का०। शुक्रसौम्यौ सहजगौ दिशेतां सोदरं नृणाम्' इ०ग्रं०का०। 'न दिशेयुर्ग्रहा: सर्वे स्वदशासु स्वभुक्तिषु' इत्यु०प्र०।
'दद्' दाने (देना)। (भ्वादौ) आत्मनेपदे (स०) लटि–ददते, ददेते, ददन्ते। वि०लि०-ददेत, ददेयाताम्। ददेरन्। 'डुदाञ्' दाने (देना, प्रदान करना)। (जुहोत्यादौ (परस्मैपदे स०) लटि–ददाति, दत्त:, ददति। वि०लि०–दद्यात्, दद्याताम्, दद्युः।
आत्मनेपदे लटि-दत्ते, ददाते, ददते। वि०लि०–ददीत, ददीयाताम्, ददीरन्। यथा-'किन्त्वत्र भांशप्रतिमं ददाति' इ०बृ०जा०। 'दद्यात्तां चिरजीविने नहि भवेद्दोषो पुनर्भूभव'। इति मु०चिं०। 'शुक्रेन्दू समभांशके हि विषमेऽन्ये दधुरंघ्रिं बलम्' इति जा०प०। _ 'दाण' दाने (देना)। (भ्वादौ) परस्मैपदे-(स०)।
लटि–यच्छति, यच्छतः, यच्छन्ति। यथा-'प्रतिदिनं खचर:, प्रचरन् फलं किमपि यच्छति चारफलो हि सः। इ०वि०वृ०। केन्द्रायेषु च रूपकार्द्धचरणान् ‘यच्छन्ति' खेटा: क्रमात्।' इति जा०प०। वि०लि०-यच्छेत्, यच्छेताम्, यच्छेयुः।
‘वि + तृ' वितरणे (देना)। (भ्वादौ) पमस्मैपदे—(अ०स०)
लटि–वितरति, वितरत: वितरन्ति। यथा-केचिदस्य वितरति कोविदा: इ०वि०७०। यथा-'स्त्रीखेटौ चरमे नरा: प्रथमके क्लीबौ च मध्ये तथा द्रेष्काणे वितरन्ति पादम् इ०जा०प०।
वि०लि०-वितरेत्, वितरेताम् वितरेयुः। ‘ग्रह' उपादाने (ग्रहण करना, लेना)। (भ्वादौ) परस्मैपदे-(स०) लटि-गृह्णाति, गृह्णीतः, गृह्णन्ति। वि०लि०-गृह्णीयात्, गृह्णीयाताम्, गृह्णीयुः।
आत्मनेपदे लटि-गृह्णीते, गृह्णाते, गृह्णते। वि०लि०-गृह्णीत, गृह्णीयाताम्, गृह्णीरन्। यथा-'मृत्स्नां विवादभूमौ गृह्णीयात् सा भवेत्स्वीया' इ०वि०मा०।
'ला' आदाने (लेना)। (अदादौ) परस्मैपदे--(स०)। लटि–लाति, लात:, लान्ति। वि०लि०-लायात्, लायाताम्, लायुः। 'गल्' अदने (खाना)। (भ्वादौ) परस्मैपदे-(अ०)।
लटि-गलति, गलतः, गलन्ति। वि०लि०-गलेत्, गलेताम्, गलेयुः। यथा-'मङ्गलं गलति सार्गले विधौ' इति वि०वृ०।
'अद्' भक्षणे (खाना)। (अदादौ) परस्मैपदे-(अ०स०)
For Private and Personal Use Only