________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देवसर्गः
२०७
तद्भेदा: - (महाभारते तु) (१) आप:, (२) ध्रुव:, (३) सोम:, (४) धर:, (५) अनिल:, (६) अनल:, (७) प्रत्यूष:, (८) प्रभासश्चैतेऽष्टौ वसवः सन्ति ।
आदित्यभेदाः – विष्णुः, यमः, शेषस्तु रवौ ।
विश्वेदेव भेदा: - (१) क्रतु:, (२) दक्ष:, (३) वसु:, (४) सत्य:, (५) काम:, (६) काल:, (७) ध्वनि: (धृति:), (८) रोचक: (कुरु: ), (९) माद्रवाः (अस्), (१०) पुरुरवा: (अस्), इत्येते विश्वेदेवानां दशभेदाः सन्ति ।
मतान्तरे तु —
Acharya Shri Kailassagarsuri Gyanmandir
'दृष्टिश्राद्धे क्रतू दक्षौ सत्यौ नान्दीमुखे वसू । सापिण्ड्यके कामकालौ तीर्थे च धूरिलोचनौ । पुरुरवार्द्रवौ चैतौ पार्वणे समुदाहृतौ ।
हेमश्राद्धे धनरुची कथ्येते विश्वदेकौ ।
एकोदिष्टे रुद्रसंज्ञो विश्वेदेवास्त्रयोदश ।' इति हेमाद्रौ शंखबृहस्पत्युक्तेः ।
आदिदेवपर्यायाः - आदिदेवा:, आद्यदेवाः पूर्वदेवाः, प्रथमदेवाः । आदिदेवभेदा: - (१) ब्रह्मा (अन्) (२) विष्णु: (३) शिवः इत्येते आदिदेवानां त्रयो भेदाः सन्ति ।
"
सर्वदेव भेदाः- आदित्याः (द्वादश), रुद्रा: (एकादश), वसवः (अष्टौ ), प्रजापति: (ब्रह्मा) (एक:), इन्द्र: (एक:), अथवा - द्वौ दस्रौ एवं देवानां त्रयस्त्रिंशद्भेदाः स्युः ।
1
ब्रह्मपर्यायाः - अज:, अण्डजः, अब्जज:, अब्जयोनिः, अष्टकर्णः, अष्टश्रवा: - (अस्), आ:, आत्मभूः, आपचः, उ:, कः, कञ्ज:, कञ्जज:, कञ्जार:, कमन:, कमलासन:, कमलोद्भवः, कवि:, कुशकेतु:, कृपाद्वैतः, खसपर्णः, गुणसागरः, चतुराननः, चतुर्मुखः, चिन्तामणिः, चिरञ्जीवी (इन्), चिरन्तन:, जटाधरः, जन्युः, देवदेव:, द्रुघ (ष) ण:, द्रुहिणः, धरुज:, धाता (तृ), नाभि:, नाभिज:, नाभिजन्मा (अन्), निधन, पद्मगर्भ, पद्मजन्मा (अन्), पद्मपाणिः, पद्भभूः, पद्मयोनि:, पद्मलाञ्छन:, पद्मासन, परमेष्ठी (इन्), पितामहः, पुराणगः, पुराणगी:, पुराणगीत:, पुरुष:, पूर्व:, प्रजापतिः, प्रपितामहः, प्रपूज्यः प्रभुः, प्राण, प्रणदः, बहुरूप:, बहुरेता: (अस्), ब्रह्मा (अन्), भवान्तकृत् (त्), भाववृत्तः, भूतात्मा (अन्), म:, मञ्जुप्राणः, महावीर्यः, मृगयुः, रजोमूर्तिः, लोकनाथः, लोकेशः, वसुश्रवाः (अस्), विधाता (तृ), विधि:, विरञ्च, विरञ्चनः विरञ्यः, विरिञ्चः, विरिञ्चि:, विरिञ्चि:, विश्वरेताः (अस्), विश्वस्टट् (ज्), विश्वात्मा (अन्), विश्वेश्वरः, वेदगर्भ:, वेदी (दे) श:, वेधाः (अस्), शतधृति:, शतपत्रनिवासः, शतानन्दः, शम्भुः शाश्वतः सञ्जः, सत्यकः, सदानन्दः, सनत् (द्) (अ०), सनातन:, सनात् (द्) (अ०), सन्ध्यारागः, सरोजजन्मा (अन्), सरोजी (इन्), सर्वकर्ता (तृ), सर्वतोमुखः, सामयोनि:, सारसूः, सुधावर्षी (इन्), सुरज्येष्ठः, सुरासुरगुरुः, स्थविर:, स्रष्टा (ष्टृ), स्वभूः, स्वयम्भु-म्भूः, स्वायम्वनुपिता (तृ), हंसरथ:, हंसवाह:, हंसवाहन:, हिरण्यगर्भः ।
For Private and Personal Use Only