________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
ज्योतिर्विज्ञानशब्दकोषः ब्रह्मपुरीपर्यायाः-मनोवती। ब्रह्मपत्नीनामनी-(१) स्वरा (एषाज्येष्ठापत्नी), (२) सावित्री (एषा कनिष्ठा पत्नी)।
सावित्रीपर्यायाः-गायत्री, त्रिपदाः, त्रिपदादेवी, पृश्निसुता, ब्रह्मपत्नी, ब्रह्माणी, वेदमाता (तृ), वैश्वामित्री, श्रुतिजननी, सावित्री, सूर्यतनया, सूर्यसुता।
पत्नीपर्यायाः-ऊढा, करात्ती, कलत्रम् (न०), क्षेत्रम् (न०), गृहिणी, गृहाः (पुं०ब०), गेहिनी, जनी, जाया, दार: (पुं०), दारा (स्त्री०), दाराः (पुं०ब०), द्वितीया, पत्नी, परिग्रह: (पुं०), पाणिगृहीता-ती, पालुषी, प्रिया, भार्या, वधूः, सधर्मचारिणी, सधर्मिणी, सहचरी, सहधर्मिणी। इति।
ब्रह्माणो बालयोगिमानसपुत्रनामानि–(१) सनकः, (२) सनन्दनः, (३) सनातन:, (४) सनत्कुमार: (५) नारद इत्यादय एते बालयोगिनः सन्ति।
तस्य सस्त्रीकमानसपुत्रनामानि–(१) मरीचिः, (२) अत्रिः, (३) अङ्गिराः (अस), (४) पुलस्त्यः , (५) पुलहः, (६) क्रतुः, (७) भृगुः, (८) दक्षः, (९) प्रचेतसः (पुं०ब०), (१०) वसिष्ठः, इत्यादयस्तस्य सत्रीकमानसपुत्राः सन्ति।
यदुक्तं श्रीमद्भागवते'उत्सङ्गानारदो जज्ञे, दक्षोऽङ्गुष्ठात्स्वयम्भुव:'। इति।
तत्पुत्री (सरस्वती) पर्याया:-अन्त्यसन्ध्येश्वरी, इरा, ईश्वरी, गी: (५), गिरा, गिरादेवी, गिर्दैवी, गौः, (गो), ब्रह्मकन्यका, ब्रह्मपुत्री, ब्रह्मसुता, ब्राह्मी, भारती, भाषा, महाश्वेता, रसा, वचसामधीशा, वर्णमातृका, वाक् (च), वाक्प्रदा, वाक्येश्वरी, वाग्देवता, वाग्देवी, वागीशा, वागीश्वरी, वाचा, वाणी, विद्यादेवी, वेदाग्रजा, वेदाग्रणी, वेदी, शारदा, शुक्ला, श्री:, सन्ध्या, सरस्वती, सायं सन्ध्यादेवता।
कन्यापर्यायाः-अनागतार्त्तवा, अरजाः (अस्), अलकनन्दा, कनी, कन्यका, कन्या, कुमारिका, कुमारी, गौरी, नग्ना, नग्निका।
पुत्रीपर्यायाः-अङ्गजा, आत्मजा, उद्वहा, तनया, तनुजा, तनूजा, दारिका, दुहिता (४), देहसञ्चारिणी, धीदा, नन्दना, नन्दिनी, पुत्रका, पुत्रिका, पुत्री, समदुः, समधुका, सुता, सूनुः-नूः, स्वजा। __ भाषणपर्यायाः-अभिधानम् (न०), उक्तिः (स्त्री०), उदितम्, गदितम्, जल्पितम, भणितम्, भाषणम्, भाषितम्,लपितम , वचनम्, वच: (अस्), वाक्यम् (एते क्लीवलिङ्गाः) व्याहारः (पु०)।
वीणापर्यायाः-अनुवादिनी, कण्ठकूणिका, घोषवती, ध्वनिमाला, वङ्गमल्ली, वल्लकी, विपञ्चिका, विपञ्ची, वीणा।
वीणागुणपर्यायाः-तंत्री। सप्ततंत्रीयुक्तवीणापर्यायाः-चित्रा, परिवादिनी।
शिवादीनां वीणानामानि-शिवस्य 'अनालम्बी', सरस्वत्या: 'कच्छपी', नारदस्य ‘महती', गणा नाम् 'प्रभावती', विश्ववसोः (गन्धर्वविशेषस्य)
बृहती'। तुम्बुरोः (गन्धर्वविशेषस्य) कलावती।
For Private and Personal Use Only