________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२०९ चण्डालानां वीणानामानि-कटोलवीणा, काण्डवीणा, किन्नरी, कुवीणा, खुंखणी, चाण्डालिका, डक्करी, वल्लकी, सारिका।
कण्ठगतमाधुर्य्यपर्याया:--स्वरः, अथवा-स्वरा:-निषादादयः।
स्वरभेदाः-(१) निषादः, (२) ऋषभः, (३) गान्धारः, (४) षड्ज:, (५) मध्यमः, (६) धैवतः, (७) पञ्चमः इत्येते स्वराणां सप्तभेदाः स्युः।
तभेदप०-(मतान्तर) (१) षडजः, (२) ऋषभ:, (३) गान्धारः, (४) मध्यमः, (५) पञ्चमः, (६) धैवत:, (७) निषादः, इत्येते मतान्तरे तद्भेदा: स्युः। तेषां साङ्केतिकभेदाः–'स०' 'रि०' 'ग०' 'म०' 'प०' 'ध०' नि०' इत्यपरे स्मृताः।
इह नारदोक्तिर्यथा‘षड्ज रोति मयूरस्तु गावो नर्दन्ति चार्षभम्।
अजाविकौ च गान्धारं क्रौञ्चो नर्दति मध्यमम्।। पष्पसाधारणे काले कोकिलो रौति पञ्चमम्। अश्वस्तुधैवतं रौति, निषादं रौति कुञ्जर:'।। इति। अम०सु०व्या०१/७/१ स्वरसन्दोहपर्यायौ-ग्रामः, स्वरसन्दोहः।
ग्रामभेदाः-(१) नन्द्यावर्तः (षड्जग्राम:), (२) जीमूतः (मध्यमग्राम:), (३) सुभद्र: (गान्धारग्राम:), इत्येते ग्रामस्य त्रयो भेदाः स्युः।
मूर्छनापर्यायः-मूर्छना (ग्रामसप्तमांशो नाम मूर्छना गीताङ्गं वा)।
मूर्छनाभेदाः-(१) ललिता, (२) मध्यमा, (३) चित्रा, (४) रोहिणी, (५) मतङ्गजा, (६) सौवीरी, (७) षण्डमध्या, (८) पञ्चमा, (९) मत्सरी, (१०) मृदुमध्या, (११) शुद्धा, (१२) अन्ता, (१३) कलावती, (१४) तीव्रा, (१५). रौद्री, (१६) ब्राह्मी, (१७) वैष्णवी, (१८) खेदरी, (१९) सुरा, (२०) नादावती, (२१) विशाला, इत्येते मूर्च्छनाया एकविंशतिभेदा: स्युः।
तानपर्यायः-तान: (पुं०) गानाङ्गविशेषः। यथा'विस्तीर्य्यन्ते प्रयोगा यैर्मुर्छनाशेषसंश्रयाः। तानास्तेऽप्युनपञ्चाशत् सप्तस्वरसमुद्भवाः।। तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक्। ते स्युः पञ्चसहस्राणि त्रयस्त्रिंशच्छतानि च। इति। श०चिं ९/१०६७
तानभेदा:-(१) अग्निष्टोमः, (२) अत्यग्निष्टोमः, (३) वाजपेयः, (४) षोडशी (स्त्री०), (५) पुण्डरीकः, (६) अश्वमेधः, (७) राजसूय:, (८) स्विष्टकृत, (९) बहुसौवर्णः, (१०) गोसवः, (११) महाव्रत:, (१२) विश्वजित् (तृ), (१३) ब्रह्मयज्ञः, (१४) प्राजापत्यः, (१५) अश्वक्रान्तः, (१६) रथक्रान्त:, (१७) विष्णुक्रान्त:, (१८) सूर्यक्रान्त:, (१९) गजक्रान्त:, (२०) बलभिद् (त्), (२१) नागपक्षकः, (२२) चातुर्मास्यः, (२३)संस्थाख्यः, (२४) शस्त्र:, (२५) उक्थः, (२६) सौत्रामणी (स्त्री०), (२७) चित्रा (स्त्री०), (२८) उद्भिहाह्वयः, (२९) सावित्री (स्त्री०), (३०) अर्द्धसावित्री (स्त्री०), (३१) सर्वतोभद्रः, (३२) आदित्यनामयन:,
For Private and Personal Use Only