________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१०
ज्योतिर्विज्ञानशब्दकोषः
(३३) गवामयननामक:, (३४) सर्पाणामयन:, (३५) कोणपायन:, (३६) अग्निचित् (द), (३७) द्वादशाह:, (३८) उपांशु:, (३९) सोमाभिधः, (४०) अश्वप्रतिग्रहः, ( ४१ ) वर्हिरथ:, (४२) अभ्युदय:, (४३) सर्वस्वदक्षिणः, (४४) दीक्षा (स्त्री०), (४५) सीमाख्यः, (४६) समिधाह्वय:, (४७) स्वाहाकार:, (४८) तनूनपात् (द), (४९) गोदोहनश्चैते तानानामूपपञ्चा शद्भेदाः स्युः ।
01
गानपर्यायाः -- गानम्, गान्धर्वम्, गीतम्, गीतिः, गेयम् । इति । अंगुलिप - अंगुरि: - री, अंगुलिः -ली, अंगुलीया, करशाखा । अंगुष्ठप० – अंगुलः, अंगुष्ठः, करवीर, वृद्धा अंगुलिः । तर्जनीप ० - अंगुष्ठनिकटांगुलिः, तर्जनी, प्रदेशनी, प्रदेशिनी । मध्यांगुलिप ० – ज्येष्ठा, मध्यमा, मध्या ।
-अनामा, अनामिका, उपकनिष्ठांगुलिः, सावित्री ।
अनामिकाप ० - कनिष्ठांगुलिप ० – कनिष्ठा, कनीनिका, दुर्बलांगुलिः ।
Acharya Shri Kailassagarsuri Gyanmandir
नखप० - अंगुलिज:, अंगुलीकण्टकः, अंगुलीसम्भृतः, करकण्ट: – कः, करचन्द्रः, करज:, कररुहः, करशूकः, कराग्रजः, करोद्भवः, कामांकुशः, खरूलः, नखः, नखरः, (पुं०न०), पाणिजः, पाणिरुहः, पुनर्नव:, पुनर्भव:, भुजाकण्ट:, महाराज:, रतिरथः, स्मरांकुशः । रागप ० - रागः (पुं०) भैरवादि:, गायनशास्त्रीयरागः ।
रागभेदाः –(भरतहनुमन्मते ) (१) भैरव:, (२) कौशिक:, (३) हिन्दोल:, (४) दीपकः, (५) श्रीराग:, (६) मेघ:, इत्येते षड्रागाः स्युः ।
तद्भेदाः—(कलानाथसोमेश्वरमते) (१) मालव:, (२) मल्लार:, (३) श्रीराग:, (४) वसन्त: (५) हिल्लोल:, (६) कर्णाटश्चैते मतान्तरे रागाणां षड्भेदाः स्युः ।
रागिणीपर्यायाः – रागिणी, रागपत्नी, रागभार्या।
रागिणीभेदाः – (१) धानसी, (२) मामसी, (३) रामकीरी (१४) सिन्धुडा, (५) आशावरी, (६) भैरवी, चेमाः, षण्मालवप्रियाः ।
(१) वेलावली, (२) पूरवी, (३) कानडा, (४) माधवी, (५) कोडा, (६) केदारिका, चेमाः षण्मल्लारप्रियाः ।
(१) गान्धारी, (२) शुभगा, (३) गौरी, (४) कौमारी, (५) वेलोयारी, (६) वैरागी चेमाः षट् च्छ्रीरागप्रियाः ।
(१) तुडी, (२) पञ्चमी, (३) ललिता, (४) पठमञ्जरी, (५) गुर्जरी, (६) विभाषा, चेमा: षड्वसन्तरागप्रियाः।
(१) मायूरी, (२) दीपिका, (३) देशकारी, (४) पाहिडा, (५) कराडी, (६) मोरहाटी, चेमाः षड् हिल्लोलरागप्रियाः ।
(१) नाटिका, (२) भूपाली, (३) रामकेली, (४) गडा, (५) कामोदा, (६) कल्याणी, चेमाः षट् कर्णाटराम प्रियाः, एवं रागिणीनां षट्त्रिंशद्भेदाः स्युः ।
For Private and Personal Use Only