________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावादिसर्गः
१२५ (५) अमरवर्त्म (अन्), गगनतलम्, गरुडधरः, गुणप्रवृत्तिः। (६) चित्तसमुन्नतिः, (७) दनुजदलहरः। इति।
लाभभाववा०-(२) अय:, आप्ति:, आय:, ईश: (इति कै०), जंघा:, तप:९ (अस्), प्राप्ति:, फलम्, भवः (इति कै०), भाव:, रुद्रः (इ०के०), लब्धिः , लाभ:, शिव: (इ०के०), (३) अधिकम्, अयानम्, अवाप्तिः, आगमः, उपान्त्यम्, गिरीश: (इ०के०), जधनम्, लभनम्, सम्प्राप्ति:, (४) एकादश: (त्रि०), देवदेवः (इ०के०), नन्दिनाथ: (इ०के०), फलागमः, मनोरथः, समवाप्ति:, (५) धनाद्यागमः, (७) पशुपतिनिलयः (इति कैश्चित्)।
व्ययभाववा०-(१) पद् (त्) (२) अकम्, अंह्नि, अंघ्रिः, अन्तः, अन्त्यः, अर्तिः, आर्तिः, कष्टम्, कृच्छ्रम्, क्षतिः, त्यागः, दुःखम्, ध्वान्तम्, नाश:, पदम्, पाद:, पापम्, पाप्मा (अन्), पीडा, प्रान्त्यम्, बंध:, मंत्री (इन्), रि:फम्, रिप्पम्, रिप्फम्, रिष्फम्, बाधा, व्यथा, व्यय:, हानि:, (३) अन्तिमः, अपाय:, अप्राप्ति:, अमात्यः, अलब्धिः, आभीलम्, चरणः, चरमम, जघन्यम्, द्वादश: (त्रि०), निवृत्तः, पश्चिमः, पाश्चात्य:, पीडनम्, व्यथनम्, शयनम्, सचिवः, (४) अपचयः, अपचितिः, अमानस्यम्, अवसानम्, आमनस्यम्, धीसचिवः, प्रसूतिजम्, व्ययस्थानम्, (५) क्षयसूचकम्, बुद्धिसहायः, लग्नान्त्यखण्डम्। इति।
आधेय(ग्रह)पर्यायाः-अभ्रगः, खचरः, खेट:, ग्रहः, इति। शेषपर्यायास्तु ग्रहवर्गे द्रष्टव्याः ।
आधार (राशिः, स्थानम्, भावश्च) पर्यायाः-ऋक्षम, भम, राशिः, इति। शेषपर्यायास्तु राशिवगें द्र०। स्थानपर्याया भावपर्यायाश्चास्मिन्नेव वर्गे द्रष्टव्याः।
इह एतदुक्तिर्विचारणीया'आधेया: स्यर्भास्कराद्या ग्रहेन्द्रा आधारा भस्थानभावा निरुक्ताः। यद्याधारा सौम्ययुक्तेक्षिता ये तेषां पुष्टिानिरुक्ताऽन्यथा तु।। इति।
स्थानवाचकशब्दाः-आयतनम्, आश्रयः, आस्पदम्, गृहम्, धाम (अन्), निकेतम्, निवासः, पदम्, भावः, संश्रयः, स्थलम्, स्थानम्। इति।
पूर्णार्थसंख्यावाचकस्थाननामानि–(१) प्रथमः, (२) द्वितीय:, (३) तृतीयः,.(४) चतुर्थः, (५) पञ्चमः, (६) षष्ठः, (७) सप्तमः, (८) अष्टमः, (९) नवमः, (१०) दशमः, (११) एकादशः, (१२) द्वादशश्चैतानि लग्नादीनां द्वादशस्थानानां नामानि संति। तानि त्रिषु ज्ञेयानि। __ इह दृश्यादृश्याधुदिकं पूर्वापरार्द्ध चैतदुक्तितो विचार्य्यते'कामस्यैष्यलवाद्यमङ्गभगतांशांतंसमस्तंदलंदृश्यं वामवपुस्तथोदितमथादृश्यार्द्धमन्यत्ससम्। दक्षाङ्गं च तथा बुधैरनुदितं मानैष्यभागादिकं पातालस्य गतांशकांतमखिलं
पूर्वार्द्धमन्यत्परम्।।
इति ज्योतिस्तत्त्वे ४/१०९।
For Private and Personal Use Only