________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
ज्योतिर्विज्ञानशब्दकोषः बन्धः, मृतिः, मृत्युः, मृधम्, याम्यम्, युद्धम्, योधम्, रण: (पुं०न०) रन्ध्रम्, रोकम्, रोगः, लय:, वधः, वपा, विलम्, व्याधिः , शान्त: (त्रि०), शुषि, श्वभ्रम्, संयत् (द), (पुं०स्त्री), संख्यम्, समित्, (द्) (स्त्री), सुषि:, हरः, (३) अनीकः, अन्तकः, अत्ययः,
अ१२पाय:, अष्टमः, आहवः, कलहः, कुटिलम्, कुहरम्, जीवितम्, दिष्टान्त:, निधनम्, निर्याणम्, निलयः, नैधनम्, पञ्चता, पञ्चत्वम्, पन्नगः (इति कैश्चित्), प्रधनम्, प्रलयः, मरणम्, माङ्ग९ल्यम्, योधनम्, विग्रहः, विनाश:, विरतिः, विराम:, विलयः, विवरम्, संयुगः, संस्थानम्, संस्फेटः, संस्फोट:, सङ्गरः, संग्राम:, समरः, समितिः, समीकम्, सुषिरम्, (४) अभिमर्दः, अभ्यागमः, अभ्यामर्दः, आयोधनम्, आस्कन्दनम्, कालगेहम्, कालधर्मः, दीर्घनिद्रा, दुरोदरः, निपतनम्, निमीलनम्, निर्व्यथनम्, पराभव:, पराभूतिः, परिभावः, महायात्रा, लयपदम्, समाधानं, समुदायः, सम्प्रहारः, अभिसम्पात:, आयुर्विशेष:, कालभवनम्, क्षत६पर्याय:, जीवितकालः, जीवितफलम्, देहविवरम्, निधनपदम्, प्रविदारणम्, मरणपदम्, सम्परायिकम्, साम्परायिकम्, (६) कृतान्तभवनम्। इति।
भाग्यभाववा०-(१) तम्, ध:, शम्, (२) अध्वा (अन्), आर्यः, ऊरुः, क्रतुः, क्षेमम्, गुरुः, जपम्, ज्ञा३नम्, तप: (अस्), तीर्थम्, दया, दानम्, दिष्टम्, दैवम्, धर्म:, नन्दः (इति कैश्चित्), पथः, पंथा (थिन्), पद्या, पुण्यम्, मंदम्, भद्रम्, भव्यम्, भाग्यम्, मनः (अस्), मार्गः, यज्ञ:", वाट:, विधिः, विभुः, वृष:, शस्तम्, शिवम्, शुभम्, श्रेयः (अस्) सृति:, स्वान्तम्, (३) अध्वर:१०, अध्वयुक् (ज्), अयनम्, अर्जितम्, आचार्यः, कल्याणम्, कुशलम्, तपस्या, त्रिकोणम्, दीक्षणम् देशिकः, नवमः (त्रि०), नियति:, पदवि:-वी, पद्धति:-ती, पैत्रिकम्, भविकम्, भावुकम्, मङ्गलम्, मानसम्, शरणिः, सरणिः, सुकृतम्, हृदयम्, (४) एकपदी, गुरुदेवः, त्रित्रिकोणम्, पितृगृहम् , भागधेयम्, श्व:, श्रेयसम्, (५) त्र्याचत्रिकोणम्, (६) देवतालयपदम् ॥ इति।
कर्मभाववा०-(१) खम्, दिव, धुः (अ०), द्यौः, राट् (ज), (२) अभ्रम्, आज्ञा, कर्म (अन्), कीर्तिः, कुलम्, कृत्यम्, क्रतुः, क्रिया, क्ष्मेश, जयः, जानुः, ज्ञानम्, तात:, धाम (अन्), नभ: (अस्), नाकः, नादः, नृपः, पंक्तिः, पदम्, पिता (तृ), मध्यः, मान:, यश: (अस्), राजा (अन्), राज्यम्, वंशः, वियत् (द्), व्योम (अन्), शिष्टिः, (३) अच्युतः, अनन्तम्, अन्वयः, अम्बकः, अम्बरम्, आकाश: (पुं०न०), आबुक:, आशाख्या, आस्पदम्, गगनम्, जनकः, जनिता (तृ), जीव५ नम्, दशमः (त्रि०), दैत्यारि:, निदेशः, पुष्करम्, प्रतिष्ठा, मध्यम: (त्रि०), मेघाध्वा (अन्), वणिज्या, वाणिज्यम्, विहायः (अस्), व्यापारः, शासनम्, समज्ञा, सविता (तृ०), (४) अन्तरि (री) क्षम्, अववादः, उडुपथः, कीर्तिस्थानम्, जनयिता (तृ), तारापथः, नभस्थलम्, निषिक्तक:, मधुहरः, महाविलय, मेषूरणम्, राज्यपदम्, विष्णुपदम्, विहायसः, सुरवर्त्म (अन्),
For Private and Personal Use Only