________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावादिसर्गः
१२३ तनुजन्म (अन्), तनुजात:, तनुभव:, तनूत्पन्न:, तनूद्भवः, तनूभवः, सचि१२वादि, (५) तनुप्रसूतिः, पितृनन्दनः, इति।
रिपुभाववा०-(१) च:, द्विट् (ष्), भी:, रुक् (ज्), (२) अंशः, अरिः, अरु: (उस), अस्त्रम्, आमः, ईर्मम्, कटिः, कोपः, क्रोधः, क्लेशः, क्षतम्, क्ष१२तिः, खलः, गदः, घात:, त्रासम्, दरम्, दस्युः, सुहद् (त्) दुष्टम् द्विषद् (त्), द्विषा (अन्), द्वेषः, द्वेषी (इन्), द्वेष्यः, नाभिः, नेष्टम्, परः, भङ्गः, भयम्, भीति:, मान्द्यम्, रिपुः, रुजा, रोग, लोभः, विघ्नः, वैरी (इन्), व्याधिः, व्रणः, शत्रुः, शस्त्रम्, षष्ठः, हा १२नि:, हृतिः, (३) अनात्मा (अन्), अमित्रः, अरातिः, अहितः, आकल्यम्, आतंकः, आमयः, आयुधम्, जिघांसुः, तस्करः, द्वेषणः, प्रत्यर्थी (इन्), मत्सरः, मातुलः, मोषकः, विपक्षः, विद्विषः, व्यसनम्, शात्रवः, षट्कोणम्, सपत्न:, साध्वसम्, (४) अपाटवम्, अभिघाती (इन्), अभिभव:, अभियातिः, अभियाती (इन्), असहजः, असहनः, उपतापः, चोरस्थानम्, ज्ञातिस्थानम्, परिपन्थी (इन्), परिभवः, प्रत्यनीकम्, प्रहरणम्, वैरिस्थानम्, (५) अभिजिघांसुः, द्विषदगारम्, (७) प्रवलतररिपुः। इति।
जायाभाववा०-(१) इ:, दम् (अ०), दा, स्त्री, (२) अध्वा (अन्), अर्य:, अर्या, अस्त:, कान्तः, कान्ता, कामः, क्षीर४म्, गिरिः (इ०कैश्चित्), गुडम्, गुप्तम्, जाया, तन्वी, दधि, दारा: (पुं०ब०), दारा (स्त्री), धुनम्, द्यूतम्, अ॒नम्, नारी, पतिः, पत्नि:-त्नी, पथ: पन्था (पथिन्), पद्या, प्रिय:-या, भार्या, भीरुः, मदः, मादः, मारः, मार्गः, रतिः, लोक: (कैश्चित्), वस्ति:, वधूः, व९r (अन्), वा९ट:, सूपम्, सृ९ति:, स्मरः, (३) अङ्गना, अज्ञता, अतनुः, अनङ्गः, अय९नम्, अस्तभम्, आत्मभूः, उत्तमा, कन्दर्पः, कलत्रम् (न०), कोपना, गन्त९व्यम्, गम९नम्, गृहिणी, चित्तज:, चित्तोत्थः, जामित्रम्, दयिता, दर्पकः, दारभम, द्वितीया, नदीशः (इति कैश्चित्), निवृत्तिः, प९दवि:वी, प९द्धतिः-ती, पर्वत: (इति कैश्चित्), पुरन्ध्री, प्रद्युम्न:, प्रेया:-सी, मनोज:, मनोभूः, मन्मथः, मुहिरः, यामित्रम्, युवतिः, रमणी, वधुटी, वधूटी, वर्तनिः-नी, विवाहः, श९रणिः, सप्तमः, स९रणिः, (४) अनन्यजः, अस्तमयम्, एकपदी, कुटुम्बिनी, कुसुमेषुः, गति९स्थानम्, चेतोजन्मा (अन्), जलजाक्षी, दारालय;, पंकजाक्षी, पञ्चबाण:, पञ्चशरः, परिणयः, पुष्पधन्वा (अन्), प्रियतमः-मा, भर्तृस्थानम्, भार्यास्थानम्, मनसिजः, मनोभव:, मूत्रकृछ्रम्, रतिपति:, वधूगृहम्, वरारोहा, शम्बरारिः, सम्बरारिः, सुवासिनी, (५) असमहेतिः, अस्तभवनम्, कलत्रसम्पद् (त्), कुसुमशरः, दर्पप्रगेहम्, परिणयनम्, (न०), पाणिगृहीता-ती, मकरध्वजः, मकरेङ्गित:, मत्तकासिनी, मदनास्पदम्, मीनकेतनम्, वरवर्णिनी, विषयशरः, सहसर्मिणी, (६) एणनयनाङ्गम्, कामिनीमन्दिरम्, नीरजलोचना, पयोरुहचक्षुः (५), (७) द्रुहिणगृहमुखी, सुनयनाभवनम्। इति।
मृत्युभाववा०-(१) युत् (ध्), (२) अत्ता (४), अन्तः, आजिः, आयुः, आयु: (ए), (न०), कलिः, कालः, क्षयः, गुह्यम्, च्युतिः, छिद्रम्, जन्यम्, ध्वस्तम्, नाशः,
For Private and Personal Use Only