________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
ज्योतिर्विज्ञानशब्दकोषः त्रितयम्, दायादः, दुश्चिक्यम्, दुश्चित्कम्, धानुष्कम्, पौरुषम्, प्रतापः, प्रभावः, भृतकः, योधनम्, योधेयः, यौधेयः, विक्रमम, विक्रान्तः, श्रवणम्, सगर्थ्य:, सहजः, सहायः, सहोत्थः, सामर्थ्यम्, सेवकः, सोदरः, सौदर्य:, (४) अनुचरः, पराक्रमः, सह ४चरः, सहोत्पन्नः, सहोदरः, (५) समानोदर्य:।' इति।
सुखभाववा०-(१) आप: (अप्) (स्त्री०ब०), कम्, कु:, ख१०म्, बम्, भूः, मुद् (त्), वाः (र), स्व: (बन्धुः), हद् (त्), (२) अबा, अम्बा, अम्बु (न०), अम्भः (अस्), अर्णः (अस्), असुः?, एधा, ओक: (अस्), काण्डम्, कुटम्, कुटि:, कु१०लम्, कुशम्, क्षितिः, क्षीरम्, क्षेत्रम्, गृहम्, गृहा: (पुं०ब०), गेहम्, चित्तम्, चेतः (अस्), जलम्, ज्ञा६तिः, तुरम्, तुर्य्यम्, तूर्य्यम्, तोयम्, दकम्, दाय:, धाम (अन्), धिष्ण्यम्, नारम्, निष्कम्, नीरम्, पत्रम्, पयः (अस्), पस्त्यम्, पाथम्, पाथः (अस्), पुरम्, प्रसूः, प्रियः, प्रीति:, बन्धुः, बहिः (प), बाह्यम्, मनः (अस्), माता (तृ), मित्रम् (अजहल्लिङ्गम) (न०) यानम्, युग्यम्, वनम्, वप्रः, वस्त्यम्, वयः (अस्), वारम्, वारि (न०), वासः, वाहः, वि५ द्या, विशम्, विषम्, वृद्धिः, वेश्म (अन्), शर्म (अन्), शातम्, शाला, सखा (खि), सद्म (अन्), सुखम्, सुहृत् (द), सौख्यम्, स्फाति:, स्वान्तम्, हर्षः, हितम, (३) अगारम्, अमृतम्, आगारम्, आनन्दः, आमोदः, आलयः, आस्प१०दम् उदकम्, उरजम्, कबन्धम्, कमन्धम्, कमलम्, कीलालम्, कुटीरम्, कुतलम्, कृपीटम्, केदार: क्षणदम्, गोनिधि:, चतुर्थः, जननी, जनित्री, जीवनम्, तुरीयम्, धोरणम्, निकाय्य:, निकेतम्, निलयः, निवास:, निशान्तम्, पातालम्, पानीयम्, पुष्करम्, प्रमदः, प्रमोदः, बान्धवः, भवनम्, भुवनम्, भूतलम्, मन्दिरम्, मानसम्, वयस्यम्, वसतिः, वेसस्ति:, वाहनम्, शम्बरम्, शरणम्, सगोत्र:, सदनम्, सम्वरम्, समृद्धिः, सरिलम्, सलिलम्, सावित्री सागर:, (इ०के०), सादनम्, सुहितः, स्वजन:, हिबुकम्, हृदयम्, (४) आनन्दथुः, धनरसः, जनयित्री, जीवनीयम् नागलोकः, निकेतनम् , बलिसद्म (अन्), मेघपुष्पम्, रसातलम्, वृद्धिस्थानम्, सरित्स्थानम्, सहचरः, स्थिरातलम्, (५) अधोभुवनम्, उदवसितम्, सर्वतोमुखम्, (८) अनलहरनिलयम्। इति।
सुतभाववा०-(१) गौः (गो), चित्, धी:, (२) आत्मा (अन्), गर्भः, चावी, ज्ञप्ति:, तन्तुः, तुन्दम्,देव:, पण्डा, पुत्रः, प्रजा, प्रेक्षा, बुद्धिः, मतिः, मनुः, मंत्रः, मेधा, राज:? विदा, विद्या, संवित् (द), सुतः, सूनुः, स्वजः, स्वान्तम् ? (३) अङ्गजः, अपत्यम् (अजहल्लिङ्गम्) (न०), आत्मजः, आनन्दः, आस्प१०दम् ? उदरम्, कुमारः, चेतना, जठरम्, तनयः, तनुजः, तनुभूः, तनूजः, तनूत्थः, तनूभूः, त्रिकोणम्, दारकः, धिषणा, नन्दनः, पञ्चकः, पञ्चमः, प्रतिपत्, (द), प्रतिभा, प्रतिमा, प्रभ३वः, प्रसूतिः, मनीषा, वाक्स्थारनम्, विवेकः, शेमुषी, सन्ततिः, सन्तान: (४) उपलब्धि:, तनुजनिः,
For Private and Personal Use Only