________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धातुसर्गः
ग्रहणद्वयसिद्धिकृतेऽभिदधे' इ०प्र०ला ०७ / १ वि०लि० - अभिदधीत, अभिदधीयाताम्, अभिदधीरन्। परस्मैपदे
लटि - अभिदधाति, अभिधत्तः, अभिदधति । वि०लि०-अभिदध्यात्, अभिदध्याताम् अभिदध्युः ।
'नि + गद्' अथवा 'प्र + परस्मैपदे – (स० ) ।
Acharya Shri Kailassagarsuri Gyanmandir
'गद्' व्यक्तायां वाचि (स्पष्ट बोलना, कहना) । (भ्वादौ) परस्मैपदे - (स० ) ।
लटि - गदति, गदतः, गदन्ति । यथा – 'गगनतोयतपस्सु शुभैर्भृगुर्गदति शंखम् इति वि०वि० वि०लि० – गदेत्, गदेताम्, गदेयुः ।
१८३
नि + = वक्तायां वाचि ( स्पष्ट बोलना, कहना) । (भ्वादौ)
लटि - निगदति, निगदतः, निगदन्ति । लिटि - निजगाद, निजगदतुः, निजगदुः । यथा'वक्रां करोत्यनिमिषः पदवीं यियासोर्याने नृयुग्ममशुभं निजगाद गार्ग्यः । इति वि०मा० ।
वि०लि० – निगदेत्, निगदेताम्, निगदेयुः ।
लटि - प्रणिगदति, प्रणिगदतः प्रणिगदन्ति । वि०लि० - प्रणिगदेत्, प्रणिगदेताम्, प्रणिगदेयुः ।
'वद्' व्यक्तयां वाचि (स्पष्टबोलना, कहना) । (भ्वादौ ) परस्मैपदे – (स० ) ।
लटि - वदति, वदतः, वदन्ति । यथा - श्रीमान्वराहो 'वदती' हक्त्या ।' इति ग्रन्थान्तरे । 'होरात्वंशप्रमतिमपरे राशितुल्यं वदन्ति' इ०वृ०जा० । लोटि – (प्र०पु० ) वदतु वदतात्, वदताम् । वदन्तु। (म०पु०, ) वद वदतात् । वदतम्। वदत। (उ०पु०) वदानि, वदाव, वदाम । यथा'खपञ्चयुग्भवति किं 'वद' खस्य वर्गम् । इति ली०व० । वि०लि० - वदेत्, वदेताम्, वदेयुः । यथा - 'नाशं वदेद्यदधिकं परिपच्यते तत्' इ० बृ०जा० ।
'प्र + वद्' व्यक्तायां वाचि (बोलना)। (भ्वादौ) परस्मैपदे – (स० ) ।
लटि — प्रवदति, प्रवदतः, प्रवदन्ति । यथा - तावद्गते दिननिशो: प्रवदन्ति जन्म। इ०बृ०जा० । वि०लि० - प्रवदेत्, प्रवदेताम्, प्रवदेयुः । यथा - 'क्षिप्रं निधनं 'प्रवदेत्' इति बृ०जा० । 'ब्रूञ्' व्यक्तायां वाचि (स्पष्ट बोलना, कहना)। (अदादौ ) उभयपदे – (स० ) । लटि - ( प्र०पु० ) आह, आहतुः, आहुः । ( म०पु० ) आत्थ, आहथुः । (पक्षे पञ्चसु वचनेषु)
यथा - 'एकोंऽशं हरति बली तथा 'ऽऽह' सत्य:' इ०बृ०जा० ।
अथवा - भास्वद्भार्गवयोर्दिशं प्रविशतादित्याह वाचस्पतिः । इति वि०मा० । वीर्यान्वितेषु नृपजन्म दशाविलग्नवर्णाधिपेषु नृपतेरभिषेकमाहुः । इति वि०मा० । लटि - (पक्षे ) (प्र०पु० ) ब्रवीति, ब्रूतः, ब्रुवन्ति, (म०पु० ) ब्रवीषि, ब्रूथ:, ब्रूथ । (उ०पु० ) ब्रवीमि, ब्रूवः ब्रूमः । यथामुद्रान्नं च ब्रुवन्तिः भक्ष्याणि' इति वि०मा० । संज्ञा ब्रूमो विशेषतः । इति । लिटि – उवाच, ऊचतु:, ऊचुः । यथा — इति केचिदूचुः । इति ग्रन्थान्तरे ।
For Private and Personal Use Only
'प्र+ब्रूञ्' लिटि - प्रोवाच, प्रोचतुः प्रोचुः । यथा - 'रि: फस्थानखिलान् ग्रहान् न शुभदान् ‘प्रोवाच' वाचस्पतिः। इ०वि०मा० । 'प्रोचु' स्तद्धद्दन्तरत्नादिभूषाम् ।' इति मु०चिं ० ।
१३ ज्यो. वि. शब्दकोष