________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
ज्योतिर्विज्ञानशब्दकोषः वि०लि०नयेत्, नयेताम्, नयेयुः।
आत्मनेपदेलटि-नयते, नयेते, नयन्ते। वि०लि०-नयेत, नयेयाताम्, नयेरन्। 'वह' प्रापणे (पहुँचाना, ढोना)। (भ्वादौ) परस्मैपदे (स०)
लटि-वहति, वहतः, वहन्ति। यथा—'वहति शेषगृहेषु महोत्सवम्' इ०वि०१०। वि०लि०-वहेत्, वहेताम्, वहेयुः।
'उद् + वह' उद्वहने (विवाह करना)। (भ्वाद्रौ) परस्मैपदे (स०)
लटि-उद्वहति, उद्वहतः, उद्वहन्ति। वि०लि०-उद्वहेत्, उद्वहेताम्, उद्वहेयुः। यथा'नोत्तमामुद्वहेत्कन्याम्' इ००।
'डु + लभष्' प्राप्तौ (प्राप्ति करना, पाना)। (भ्वादौ आत्मनेपदे (स०)
लटि-लभते, लभेते, लभन्ते। यथा-समय॑मानो लभते धनं जयम् इ०वि०मा०। ___ अथवा- 'इन्दोः प्राप्य दशां फलानि लभते मंत्रद्विजात्युद्भवान् इ० बृ० जा०। वि०लि०लभेत, लभेयाताम्, लभेरन्।
'विद्ल' लाभे (प्राप्त करना)। (तुदादौ) आत्मनेपदे (स०)
लटि-विन्दते, विन्देते, विन्दन्ते। यथा-तदा यदि नृपो युद्धे जयं विन्दते' इ०वि०मा०। वि०लि०-विन्देत, विन्देयाताम्, विन्देरन्।
लटि–विन्दति, विन्दत:, विन्दन्ति। यथा-तीव्रान् विदन्ति रोगान् इ०वि०मा०। वि०लि०विन्देत, विन्देताम्, विन्देयुः।।
'आप्ल' व्याप्तौ (पाना, व्याप्त होना)। (स्वादौ) आत्मनेपदे (अ०स०) लटि-आप्नुते, आप्वाते, आप्न्वते। वि०लि०-आप्न्वीत्, आप्न्वीयाताम्, आप्वीरन्।
परस्मैपदेलटि-आप्नोति, आप्नुतः, आप्नुवन्ति। वि०लि०-आप्नुयात्, आप्नुयाताम्, आप्नुयुः। 'प्र+आप्ल' व्याप्तौ (पाना, व्याप्त होना)।
(स्वादौ) आत्मनेपदे (अ०स०) लटि–प्राप्नुते, प्राप्वाते, प्राप्न्वते। वि०लि०-प्राप्वीत, प्राप्न्वीयाताम्, प्राप्वीरन्।
परस्मैपदेलटि–प्राप्नोति, प्राप्नुतः, प्राप्नुवन्ति। यथा-'भृत्यापत्यकलत्रभर्त्सनमपि प्राप्नोति च व्यङ्गताम्' इति बृ०जा०।
अथवा 'विद्राव्याऽरिवरूथिनी जयमथ प्राप्नोति पृथिवीपतिः' इति वि०मा०। 'अभि + डुधाञ्' भाषणे (बोलना) (जुहोत्यादौ) आत्मनेपदे (स०)
लटि-(प्र० पु०) अभिधत्ते, अभिदधाते, अभिदधते। (म० पु०) अभिधत्से, अभिदधाथे, अभिधद्ध्वे। (उ०पु) अभिदधे, अभिदध्वहे, अभिदध्महे। यथा-अथ मासगणात्सुलधुक्रियया
For Private and Personal Use Only