________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१
धातुसर्गः यथा-'विचरति' भद्रा त्रिभुवनमध्ये' इति ग्रन्थान्तरे। 'चल्' कम्पने (चलना, फिरना)। (भ्वादौ) परस्मैपदे-(अ०)।
लटि-चलति, चलतः, चलन्ति। वि०लि०-चलेत्, चलेतमा, चलेयुः। यथा'ग्रहण ऋक्षग एव स चेन किं चलति किञ्चिदुपप्लव एव तत्।' इति वि०वृ०।
'भ्रमु' चलने (भ्रमण करना, चलना, घूमना)। (भ्वादौ दिवादौ च) परस्मैपदे-(अ०)।
लटि-भ्रमति, भ्रमत:, भ्रमन्ति। भ्रम्यति, भ्रम्यतः, भ्रम्यन्ति। भ्राम्यति, भ्राम्यत:, भ्राम्यन्ति। वि०लि०-भ्रमेत्, भ्रमेताम्, भ्रमेयुः। भ्रम्येत्, भ्रम्येताम्, भ्रम्येयुः। भ्राम्येत्, भ्राम्येताम्, भ्राम्येयुः।
यथा-इह विहितकरग्रहा गृहाणि 'भ्रमति' भुजष्यतया परः शतानि।' इति वि०वृ०। 'गम्ल' गतौ (गमनं, ज्ञानं, प्राप्तिः) (जाना)। (भ्वादौ) परस्मैपदे-(अ०स०)।
लटि-गच्छति, गच्छतः, गच्छन्ति। यथा---'घटजोस्तं ह्युदयं च गच्छति। इति ग्र०ला०। "क्रिये गच्छन्ति पामराः' इति ग्रं०का०। लोटि-गच्छन्तु गच्छतात्। गच्छताम्। गच्छन्तु। यथा-'अध्युष्य गच्छतु परेषु मुहूर्तमात्रम्' इति वि०मा०। 'गच्छन्तु चापे तिमिभे शुभग्रहा:' इति ग्रं०का०। वि०लि०-गच्छेत्, गच्छेताम्, गच्छेयुः। यथा-'नगच्छेयुर्नव स्त्रियः।' इति ग्रं०का।
'आ + गम्ल' आगतौ (आना)। (भ्वादौ परस्मैपदे-(अ०स०)।
लटि-आगच्छति, आगच्छतः, आगच्छन्ति। वि०लि०-आगच्छेत्, आगच्छेताम्, आगच्छेयुः। 'आ + या' आगतौ (आना)। (अदादौ) परस्मैपदे-(अ०स०)।
लटि-आयाति, आयातः, आयान्ति। वि०लि०-आयायात्, आयायाताम्, आयायुः। यथा-'विश्लेषमायाति यथाऽसुभिः स्वैः।' इति वि००।
'प्र + या' प्रापणे (जाना)। (अदादौ) परस्मैपदे (अ०स०)
लटि-प्रयाति, प्रयातः, प्रयन्ति। यथा अस्तं प्राच्या भूरिलवो लघुः प्रयाति' इति। 'चलकेन्द्रलवै: 'प्रयान्ति' वक्रम् इति च ग्र०ला०1 लोटि-प्रयातु प्रयातात्। प्रयाताम्। प्रयान्तु। यथा-'तत्तद्दिङनिहितैः प्रयातु ककुभं तां तां शुभैस्तारकैः इ०वि०मा०। वि०लि०प्रयायात् प्रयायाताम्, प्रयायुः।
'या' प्रापणे। प्रापणमिह गतिः (जाना)। (अदादौ) परस्मैपदे (अ०स०)
लटि-याति, यात: यान्ति। यथा--'एका तिर्यक् तर्जनी 'याति' रेखा इ०वि०वृ०॥ 'इतीमे यान्ति दृक्तुल्यतां सिद्धस्तैरिह पर्वधर्मनयसत्कार्यादिकं त्वादिशेत्। इ०ग्र०ला०१। वि०लि०-'यायात् यायाताम्, यायुः। यथा-न तां प्रतिदिशं यायात् पृष्ठगास्ते शुभप्रदा:' इ०वि०मा०।
‘णीज्' प्रापणे (पहँचाना, ले जाना)। (भ्वादौ) परस्मैपदे (स०)
लटि-नयति, नयतः, नयन्ति। यथा-पश्यन् वशं नयति तं पुरुषं स्पृशन् वा इ०वि०मा०।
अथवा 'नयति देवरि देवरिपूपनी:' इ०वि०वृ०। किं नयन्ति यदि तत्पृथग्भवेत् इ०वि०७०।
For Private and Personal Use Only