________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
ज्योतिर्विज्ञानशब्दकोषः लोटि-(प्र०पु०) ब्रवीतु ब्रूतात्। ब्रूताम्। ब्रवन्तु। (म०पु०) ब्रूहि ब्रूतात्। ब्रूतम्। ब्रूत। (उ०पु०)। ब्रवाणि, ब्रवाव, ब्रवाम। यथा-'सांघ्रिद्वयं त्रयं व्यंघ्रि कीदृग् 'ब्रूहि' सवर्णितम्। इति ली०व०। वि०लि०-ब्रूयात्, ब्रूयाताम्। ब्रूयुः।
आत्मनेपदेलटि-ब्रते, ब्रवाते, ब्रवते। यथा--त्याज्यं मुनयो 'ब्रवते' केचित्सर्वत्र शुभकार्ये इ०वि०मा०॥ लिटि-ऊचे, ऊचाते, ऊचिरे, यथा--भतिथिवारफलानि पदे पदे विरचितानि परैरिति नोचिरे। इति वि०वृ०। वि०लि०–ब्रुवीत, ब्रुवीयाताम्, ब्रुवीरन्।
'निर् + ब्रूञ् लिटि-निरूचे, निरूचाते, निरूचिरे। यथा-इत्यतीन्द्रियदृशो निरुचिरे (निजगदुः) यद् गुणागुणमयम्। इति वि०वृ०।
(अदादौ) परस्मैपदे-(स०)। 'वच' परिभाषणे (बोलना, कहन)।
लटि-व्यक्ति, वक्तः। यथा-रवीन्दुमित्रमुरजिद्वस्वन्त्यमित्रान् शुभान्, जीवो वक्ति वरं वराहमिहिरः इति वि०मा०। वि०लि०-उच्यात् उच्याताम्, कर्मकर्त्तके-लटि-उच्यते, उच्येते, उच्यन्ते। चुरादौ 'णिजि'-लटि-वाचयति ते, वाचयत:-येते, वाचयन्ति-न्ते।
'चक्षिङ्' व्यक्तायां वाचि अयं दर्शनेऽपि (बोलना)। (अदादौ) आत्मनेपदे (स०) लटि-चष्टे, चक्षाते, चक्षते। वि०लि०-चक्षीत, चक्षीयाताम्, चक्षीरन्।
'आ+चक्षिङ्' अथवा प्र + चक्षिङ् अथवा सम् + आ + चक्षिङ् = (कहना, बोलना)। (अदादो) आत्मनेपदे (स०)
लटि-आचष्टे, आचक्षाते, आचक्षते। प्रचष्टे, प्रचक्षाते, प्रचक्षते। समाचष्टे, समाचक्षाते, समाचक्षते। लोटि-(प्र०पु०) चष्टाम्, चक्षाताम्, चक्षताम्। (म०पु०) चक्ष्व, चक्षाथाम्, चक्षध्वम्। (उ०पु०) चक्षै, चक्षावहै, चक्षामहै। यथा-'तत्राक्षभास गणक! 'प्रचक्ष्च' चेदक्षजक्षेत्रविचक्षणोऽसि इति। क्षेत्रक्षोदविधौ विचक्षण; 'समाचक्ष्वा'ऽविलक्षोऽसि चेत्' इति च सि.शि०।
कथ' वाक्यप्रबन्धे (कथा कहना)। (चुरादौ) परस्मैपदे (स०) लटि-कथयति, कथयतः, कथयन्ति। यथा-तत्रापि मूषिकभयं कथयन्ति सौम्ये इ० वि०मा०। लोटि-(प्र०पु०) कथयतु कथयतात्। कथयताम्। कथयन्तु। (म०पु०) कथय कथयतात्। कथयतम्। कथयत। (उ०पु०) कथयानि, कथयाव, कथयाम। यथा-किं स्यात् त्रयाणां 'कथयाऽऽशुशेषम्' इ०ली०व०। वि०लि०-कथयेत्, कथयेताम्, कथयेयुः।
आत्मनेपदेलटि-कथयते, कथयेते कथयन्ते। वि०लि०-कथयेत, कथयेतायाम्, कथयेरन्। भावेकथ्यते।
'भाष्' व्यक्तायां वाचि (स्पष्ट बोलना)। (भ्वादौ) आत्मनेपदे (स०)
लटि-भाषते, भाषेते, भाषन्ते। वि०लि०-भाषेत, भाषेयाताम्, भाषेरन्। क० भाष्यते। णि०भाषयति-ते।
For Private and Personal Use Only