________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१
सैरिक
सैरिन्
४ ३ ३ ३ ३ ३ न
अकारादिशब्दानुक्रमणिका
५९९ अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः
पृष्ठाङ्काः सेषुदशन् ७६ सोमसिन्धु
२१६ सेष्टकालदिनगण
सोमसुत
४६ सैहिकेय
५४ ।
सोमसूनु सैहेय
| सोमाभिध
२१० २७ | सोलापुर
९९ सैद्ध १४ | सौ
२३१ सैद्धान्तिक २५६ | सौख्य
३१, १२२ सैन्धव __३८ सौत्रामणि
२०९ सैन्य
१३१ । सौत्रामणियज्ञ १४ सौदामनी
२३८ १९८ | सौदामिनी
२३८ १४ | सौदाम्नी
२३८ सैरिभ १९८, २४२ / सौध
१३८ सैरिभि २४२ | सौधभूषण
१३९ | सौनन्द
२२५ 'सो'
सौनन्दिन
२२५ सोदर १२२ | सौन्दर्य
२२१ सोदरा
२२५ / सौपणेय सोदर्य्य
१२२ |सौभाग्य सोम ३, १७, २५४, ३८, ४७ सौभाग्यशयनव्रत सोमगर्भ
२१५ | सौभाग्यसुन्दरीव्रत सोमज
| सौमेरव
२०३ सोमजनि
४६ | सौम्य ३, ६, ९, ४२, २५५, सोमधारा
१७, १७, ३० सोमनन्दन
| सौम्यगोल सोमपुरी
४२ | सौम्यदिन सोमपुरी
४२ | सौम्यवार सोमयाग
२०१ / सौम्यायन सोमरसोद्भव
| सौम्येतर सोमवार
३, ९ | सौम्येतरगोल सोमशत्रु
५४ | सौर
५२, ६८, ४८
२२२
२२
२२०
३९ ज्यो.वि.शब्दकोष
For Private and Personal Use Only