________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः श्वेतवाट (ह्), श्वेतांशुः, श्वेताश्वः, षोडशी (इन्), सितगुः, सितभा: (अस्), सितरुक् (च), सितांशुः, सिन्धुजः, सिन्धूत्थः, सुधाङ्गः, सुधांशुः, सुधासूः, सुधास्रुत् (द), स्तृपतिः? हिमगुः, हिमत्विट् (५), हिमभाः (अस्), हिमजुत् (द), हिमांशुः, हृद्यांशुः ।
(४) अत्रिजनिः, अत्रिजनुः (घ), अत्रिजन्मा (अन्), अत्रिदृग्जः, अत्रिभवः, अत्रिसुतः, अनुष्णगुः, अनुष्णाभाः (अस्), अमृतसूः, अमृताङ्गः, इन्द्वभिधः, उडुनाथः, उडुपतिः, उडुप्रभुः, उडुराजः, उषाधिपः, उषापतिः, उषाविभुः, उषेश्वरः, ऋक्षनेमिः, ऋक्षभर्ता (तृ), ऋक्षाधिपः, एणलक्ष्मा (अन्), ओषधीशः, कर्केश्वरः, कलाधिभूः, कलानाथः, कलानिधिः, कुमुदेशः, क्षणदेशः, क्षपाकरः, क्षपानाथः, क्षपापतिः, क्षपाप्रभुः, क्षपाभर्ती (तृ), खचमसः, गौरद्युतिः, गौररश्मि: ग्रहनेमिः, ग्रहपतिः, चित्राटीर:, छायापियुः, (प्लुः), जडच्छवि:, जडद्युति;, जडरश्मि:, जडरोचि: (ए), जडाभीशुः, जडोद्भवः, जुहुराण, जुहुवाणः; ज्योत्स्नाकरः, तपोराजः, तमीपतिः, तमीभर्ता (तृ), तमोनुदः, तमोहरः, तारकेश:, ताराजानि:, ताराधिपः, ताराधीशः, तारानाथः, तारानेता (तृ), तारापतिः, तारापीडः, तारास्वामी (इन्), तिथिप्रणी:, तिमिरारि, तुङ्गीपतिः, तुषारगुः, तुषारत्विट् (), तुषारभाः (अस्), तुषारांशुः, तुहिनगुः, तुहिनरुक् (च्), तुहिनांशुः, दर्शविपत् (द), दशवाजी (इन्), दशहयः, दोषाकरः, दोषाधीशः, दोषानाथ:, द्विजपति:, द्विजराजः, द्विजविभुः, धवलगुः, धवजलभाः (अस्), धवलरुक् (च), धवलांशुः, नक्षत्रपः, नक्षत्रेशः, नभोदीप: निशाकरः, निशाकेतुः, निशाचर:, निशानाथः, निशानेता: (त), निशापति:, निशामणिः, निशारत्नम्, नीहारगुः, नीहारांशुः, पक्षजन्मा (अन्), पक्षधरः, पर्वविपत् (द), पाण्डरांशुः, पीयूषगुः, पीयूषत्विट् (५), पीयूषसूः, पीयूषांशुः, पीयूषोस्रः, पुनर्युवा (अन्), प्रालेयभाः (अस्), प्रालेयांशुः, भदयित:, भनायकः, भरमणः, भाधिनाथः, मासहोत्थ:, मिहिकांशुः, मृगधरः, मृगपिप्लुः (झुः), मृगलक्ष्मा (अन्), यजतनुः, यज्वपतिः, यथासुख:, यामिनीश:, रजनिपः, रजनीश:, राकानाथः, राकापतिः, राकेश्वर:, राजराजः, रात्रिनाथः, रात्रिनेता (तृ), रात्रिपतिः, रात्रिमणिः, रात्रीनाथः, रोहिणीशः, लोकम्पृणः, वलक्षगुः, वार्मण्डल:, विभावसुः, विरोचन:, शताक्षीश:, शर्वरीशः, शशधरः, शशलक्ष्मा (अन्), शशाङ्कभृत, (द्), शिशिरगुः, शिशिरांशुः, शीतकरः, शीतकेतुः, शीतच्छवि:, शीतज्योतिः (५), शीतदीप्तिः, शीतद्युति:, शीतपादः, शीतभानुः, शीतमहाः (अस्), शीतरश्मि:, शीतरुचि:, शीतरोचिः (५), शीतलगु:, शीतलभाः (अस्), शीतलांशुः, शुचिरोचि: (), शुभ्रकरः, शुभ्रभानुः, शुभ्राम्बरः, श्यामाकरः, श्यामानाथः, श्वेतकेतुः, श्वेतद्युतिः, श्वेतधामा (अन्), श्वेतभानुः, श्वेतरुचि:, श्वेतरोचिः (५), श्वेतवाजी (इन्), श्वेतांशुकः, समुद्रजः, सागरभूः, सितकर:, सितदीप्ति:, ४ ज्यो.वि.शब्दकोष
For Private and Personal Use Only