________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः
३८
वस्त्रम्, वासम्,वास: (अस्) (न०), शाटक:, सिक् (च्), सिचयः ।
कुसुम्भप० – कमलोत्तरम्, कुसुम्भम्, पद्मोतरम्, महारजतम्, महारजनम्, लट्वा (स्त्री०), वह्निशिखम् ।
हरित्प० - - पालाश:, हरित्, शेषस्तु बुधे ।
अश्वप ० - अमृतसोदरः, अरुट् (ष्), अर्वा (अन्), अव्यथः, अश्व:, आशु, उच्चैःश्रवाः (अस्), एकशफ, एतम्बः, एतश:, किण्वी (इन्), किन्धी (इन्), कुण्डी (इन्), कुटर:, कुदर, कुरट, केसरी (इन्), क्रमण:, क्रान्त:, गन्धर्वः, गूढभोजन:, ग्रहभोजन:, घोटः, घोटक:, चामरी (इन्), जवन:, जवी (इन्), जितवः, तार्क्ष्य:, तुरगः, तुरङ्गः, तुरङ्गमः, दधिक्रा (अन्), दधिक्रावा (अन्), दौर्गेहः, द्वीप:, धाराट:, नरः, पतङ्गः, परुलः, पाकलः, पालक, पीतिः, पीती ( इन्), पीथि:, पैद्व: (ट्व), प्रकीर्णः प्रकीर्णकः, प्रोथी (इन्), ब्रध्नः, मरुद्रथः, मांश्चत्वः, माषाशन:, माषाशी (इन्), मुद्द्रभुक् (ज्), मुद्द्रभोजी (इन्), मुद्गगाशन:, युयुः, राजस्कन्धः, लक्ष्मीपुत्रः, ललाम:, वह्निः, वाजी (इन्), वातस्कन्धः, वातायन:, वारुः, वासुदेव:, वाट् (ह), वाहः, वाहनश्रेष्ठः, विमानक:, वीति:, वीती (इन्), व्रती (इन्), शालिहोत्रः, शालिहोत्री ( इन्), श्येनः, श्येनासः, श्रीपुत्रः श्रीभ्राता (तृ), सप्तिः, सविक्रमः, सिंहविक्रमः, सुपर्णः, सैन्धवः, स्थौर्य्य:, हंसः, हंसास्यः, हयः, हरिक्रान्त:, हेंषी (इन्), ह्वर्य्यः ।
2
हरिः,
चन्द्रपर्यायाः - ( १ ) ऊ:, ग्लौ, च:, द्रुः, भेट् (श्), म:, माः (स्)।
(२) अंशु:, अज:, अब्ज:, इन्दुः, ऋक्षेट् (श्), कलेट् (श्), कान्तः, क्रुष्टः, क्लेदुः, गौर:, चन्दः, चन्द्र:, चूडा?, जर्ण:, तप:, तपा: (अस्), तुङ्गी (इन् ) ? तृपत् (द्), तृपि:, नेमि:, पीतुः, पैद्वः, बुध:, भगः, भपः, भार्य्यः, भेन, भेश:, मास:, राजा (अन्, रात्रीट् (श्), विधुः, व्याप्व:, शशी (इन्), सिप्र, सृत्रः, सोम, स्नेहूः, स्पन्दः ?, स्यन्दः, हरिः ।
(३) अत्रिजः, अब्जारिः अमिति:, अमृत:, अम्बुजः, उडुपः, उषार्य्यः, उषेश:, ऋक्षपः, ऋक्षेशः, एकभूः, एणभृत् (द्), एणाङ्कः, कलाप:, कलाभृत् (द्), कलावान् (मतुः ), कलेश:, क्षपाकृत् (द्) क्षपेश:, रवसिन्धुः, गौरगुः, गौरभाः (अस्), गौरांशुः, चन्दिर:, चन्द्रमा: (अस्), चिक्लिद:, छायाङ्कः, छायाभृत् (द्) जडांशु:, जडोस:, जयन्तः, जरण:, ज्योत्स्नेशः, तपसः, तमीशः, तमोनुत् (द्), तापसः, तारेश:, तुङ्गीशः, त्रियामेट् (श्), दशाश्वः, द्विजेन्द्रः, द्विजेश:, धिष्ण्यपः, धिष्ण्येशः, ध्वान्तारिः, निट्पतिः, निशाकृत् (द्), निशेश:, पक्षज:, परिच्छ:, परिज्मा (अन्), परिज्वा (अन्), परिज्ञः, पर्वधिः, पर्वरि:, भधव:, भनाथ:, भपतिः, भभर्त्ता (तृ), भविभुः, भुवन्युः, भूपतिः, मृगाङ्कः, यजतः, यज्ञराट् (ज्), यामिनीट् (श्), युवन:, रजनीट् (श्) रात्रिप:, रात्रीश:, लक्ष्मणः, विकुत्रः, विक्लिदः, विश्वप्सा (आकारान्तः), शपितः, शयत:, शशभृत् (द्), शशाङ्कः, शीतगुः, शीतभा ? शीतभा: (अस्), शीतलः, शीतांशुः, शुभांशु, शुभ्रगुः, शुभ्रभाः (अस्), शुभ्रांशुः, श्वेतः,
For Private and Personal Use Only