________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
ज्योतिर्विज्ञानशब्दकोषः सितद्युतिः, सितरश्मिः, सितरुचि:, सितवृष्णिः, सितहयः, सिन्धुजनिः, सिन्धुजन्मा (अन्), सिन्धुमित्रम्, सिन्धुसुतः, सिन्धोर्मित्रम्, सिप्रग्रहः, सुधाकरः, सुधाघृणिः, सुधादीप्तिः, सुधाधारः, सुधानिधिः, सुधापियुः, सुधाभानुः, सुधारश्मि:, सुधावास:, सुधांशुकः, सुधासिन्धुः, सुधासूति:, हरिणभृत् (द्), हरिणाङ्कः, हिमकरः, हिमदीप्ति:, हिमद्युतिः, हिमधामा (अन्), हिमभानुः, हिममहा: (अस्), हिमरश्मिः, हिमरुचिः, हिमरोचि: (ए)।
(५) अखरकरः, अग्रजाधिपः, अधर्मधामा (अन्), अत्रिनेत्रजः, अत्रिनेत्रभूः, अत्रीतजनि:, अनिदाघांशुः, अनुष्णकरः, अनुष्णरश्मिः, अमृतकरः, अमृततेजा: (अस्), अमृतदीप्ति:, अमृतद्युतिः, अमृतधामा (अन्), अमृतपिण्डः, अमृतमूर्तिः, अमृतरश्मिः, अमृतरोचि: (ए), अमृताभीषुः, अरौद्रकेतुः, अवश्यायगः, उडुनायकः, उषाधिपतिः, ऋक्षरमणः, ऋक्षाधिपति:, एणकलङ्कः, एणतिलकः, ओषधीगर्भः, ओषधपतिः, ओषधीश्वर: कमलरिपुः, कलाधिनाथ:, कलानायकः, कलानानिधिः, कुमुदबन्धुः, कुमुदिनीशः, कुमुद्वतीशः, कुरुङ्गलक्ष्मा (अन्), कृत्तिकाभवः, कैरवबन्धुः, कौमुदीपतिः, क्षणदाकरः क्षणदाधवः क्षणदाधिपः, क्षणदाधिभूः, क्षणदापतिः, क्षपाधिपतिः, क्षपानायकः, चकोरबन्धुः, चकोरसुहृत् (द), छायालक्षणः, छायालाञ्छन: जडमयूख:, जलनिधिभूः, जलमण्डलः, तमिस्राकरः, तमिस्राधिपः, तमीनायकः, तारकराजः, तारकानाथ:, ताराधिराज:, तारानायक: तारारमणः, तिथिप्रणेता (तृ), तुषारदीप्ति:, तुषारमूर्तिः, तुषाररश्मि:, तुषारशोचि:, (), तुहिनकरः, तुहिनद्युतिः, तुहिनरश्मिः, तुहिनरोचि: (५), तुहिनाकरः, तुहिनांशुकः, त्रियामेश्वरः, दक्षजाजानि:, दक्षजापतिः, दक्षतुतेशः, दाक्षायणीशः, द्विजन्मपति:, द्विजाधिराजः, धवलकरः, धवलच्छवि:, धवलद्युतिः, धवलवृष्णिः, धिष्ण्यरमणः, नक्षत्रनाथः, नक्षत्रनेमिः, नक्षत्रपतिः, नक्षत्रेश्वरः, नभश्चमसः, नलिनीरिपुः, नलिनीशत्रुः, नलिन्याशत्रुः, निशाधिपतिः, निशानायकः, निशावल्लभः, निशीथिनीशः, नीहारकर:, नीहारदीप्तिः, नीहररश्मिः, पद्मासहोत्थः, पद्मिनीशत्रुः, पीयूषकरः, पीयूषघन:, पीयूषधुतिः, पीयूषपिण्डः, पीयूषभानुः, पीयूषमहा: (अस्), पीयूषमूर्तिः, पीयूषरश्मि:, पीयूषरुचि:, पीयूषवपुः (५), पीयूषाभीशुः, प्रालेयभानुः, प्रालेयरश्मि:, भगणनाथः, मिहिकाशोचि: (ए), मृगलाञ्छन:, मृणालिनीद्विट् (ए), यज्वानांपतिः, यामवतीशः, यामिनीपतिः, यामिनीश्वरः, रजनिकर:, रजनीकर:, रजनीकान्तः, रजनीनाथः, रजनीपतिः, रजनीप्रेयाः (अस्), राकाधीश्वरः, रोहिणिमित्रम्, रोहिणीकान्तः, रोहिणीजानि:, रोहिणीनाथः, रोणिीपति:, रोहिणीप्रियः, रोहिणीप्रेया: (अस्), रोहिणीविभुः, लक्ष्मीसहजः, लक्ष्मीसहोत्थः, लोकाप्यायक: वलक्षकरः, वलक्षभानुः, वलक्षरश्मिः, विभावरीश:, शशकलङ्कः, शशलक्षणः, शशलाञ्छन:, शिशिरकरः, शिशिरतनुः, शीतकिरण:, शीतदीधिति:, शीतमयूख:, शीतमरीचि:, शीतलकर:,
For Private and Personal Use Only