________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः
४१ शीतलभानुः, शीतलाभीषुः, शीतांशुमाली (इन्), श्वेतकिरण:, श्वेतवाहन:, समुद्राङ्गजः, सरोरुहारि:, सर्वैषधीशः, सागरात्मजः, सितकिरण: सितदीधिति: सिन्धुतनयः, सिन्धुनन्दनः, सुधाकिरणः, सुधादीधितिः, सुधामयूखः, सुधामरीचि:, स्नेहरेकभूः, हरिणलक्ष्मा (अन्), हिमकिरणः, हिमगभस्तिः, हिमततिस्रुत् (द्), हिमदीधितिः, हिमांशुमाली (इन्),
(६) अचण्डमरीचिः, अनिदाघधामा (अन्), अनुष्णदीधिति:, अब्धिनवनीतम्, अमृतकिरण:, अमृतदीधितिः, अमृतनिधानः, अमृतशरीरः, अवश्यायकर:, आकाशचमसः, इलादेवराज:, उषाधिनायकः, ऋक्षाणामधिपः, ओषधीनांनाथः, ओषधीनायकः, कमलशात्रवः, कलापरिवृढः, कुमुदबान्धवः, कुमुदात्मबन्धुः, कुमुदानन्दनः, कुमुदिनीपतिः, कुमुदेकबन्धुः, कुमुद्वतीबन्धुः, कुमुद्वतीसुहद्, (त्), कुरङ्गलाञ्छन:, कुवलयनाथ:, कृत्तिकासम्भवः, कैरववनेश:, कैरवविकासी (इन्), कैरविणीपतिः, कैरविणीश्वरः क्षणदाधिनाथ:, क्षणदानायकः, क्षपापरिवृढः, क्षीरोदनन्दनः, छायामृगधरः, जलगोलमूर्तिः, तारकानायकः, तिथिप्रवर्तकः, तुषारकिरणः, तुषारदीधितः, तुहिनकिरणः, तुहिनमयूख:, तुहिनमरीचि:, त्रियामारमणः, दाक्षायणीकान्तः, दाक्षायणीजानि:, दाक्षायणीपतिः, धवलकिरण:, धवलदीधितिः, नयनाभिराम:, निशापरिवृढः, निशीथिनीनाथ:, निशीथिनीपतिः, पीयूषकिरणः, पीयूषमयूखः, प्राचीनतिलकः, प्रालेयकिरण: प्रालेयमरीचिः, मिहिकामयूखः, मिहिकामरीचि:, यामवतीपतिः, यामिनीनायकः, रजनीनायकः, रजनीरमणः, रोहिणीरमणः, रोहिणीवल्लभः, विभावरीभर्ता (तृ),विभावरीविभुः, शम्भुशिरोमणिः, शर्वरीनायक:, शिशिरकिरणः, शिशिरमयूखः, शीतलदीधितिः, श्रविष्ठरमणः, श्वेतपद्मबन्धुः, सितकरवपुः, (ष), हरचूडामणिः, हरिणलक्षणः, हरिणलाञ्छन:, हिमरश्मिमाली (इन्),
(७) अत्रिनेत्रप्रसूतः, अनिदाघदीधिति:, अब्धिनवनीतकम्, ओषधीनामधीश:, कुमुदवनबन्धुः, कुमुदाकरबन्धुः, कुमुदानन्दकरः, कुमुदिनीदयितः, कुमुदिनीरमणः, कैरववनबन्धुः, कैरवाणां विकासी (इन्), कैरविणीवनेशः, क्षणदाधिनायकः, चण्डघृणीतरांशुः, चण्डीशचूडामणिः, चण्डीशचूडारन्नम्, जलनिधितनयः, तारकाविनोदकः, त्रिनेत्रचूडामणिः, दाक्षायणीरमणः, द्विजराजखेचरः, नक्षत्रसम्पालकः, नभोमण्डलदीपः, प्रौढपाथोधिपुत्रः, यामवतीनायकः,. शीतमयूखमाली (इन्), समुद्रनवनीतम्, सारङ्गकलङ्कभृत्,
(८) अत्रिनयनप्रभव, कुमुदकाननबन्धुः, कुमुदगहनबन्धुः, कुमुदवनसुबन्धुः, कुमुदाकरबान्धवः, कुमुदिनीप्राणेश्वरः, कुमुदनीवधूवरः, कुमुदिनीवनभर्ता (तृ), कैरववनबान्धवः, त्रिनयनचूडारत्नम्, दाक्षायणीपरिवृढः, द्रुहिणपादजातकः,
(९) कुमुदकाननबान्धवः, कुमुदषण्डबोधपदः, कुमुदिन्यसुनायकः, (१०) कुमुदिनीकानननायकः, कैरवकाननाधिनायकः, अत्रिनयनसमुत्थज्योति: (ए), (११) कामिनीवदनसौरभचौरः, विभावरीविलासदन्तपत्रः, कैरविणीवनिताजनभर्ता (तृ),
For Private and Personal Use Only