________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५०
ज्योतिर्विज्ञानशब्दकोष:
प्रतिपन्न:, प्रतीतः, प्रमितः, बुद्ध:, बुधितः, मतः, मनितः, विज्ञातः, विदितः, सितः, एते
त्रिलिङ्गाः ।
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञातव्यवाचकप० — अवगन्तव्यः, ज्ञातव्यः, ज्ञातुमर्हः, ज्ञातुंयोग्य, ज्ञानकर्म, ज्ञानविषयम्, ज्ञेय:, प्रतिपाद्यम्, प्रत्येतव्यः २, बोधनीयः, बोधयोग्यः, बोधितव्यः, बोद्धव्यः, बोध्यः, विज्ञातव्यः, विज्ञेय:, वेदनीयः, वेदितव्यः, वेदितुंयोग्य, वेद्यः, संवेद्यः । एते त्रिलिङ्गाः ।
ज्ञात्वाव्ययवाचकशब्दाः' - अवगम्य, ज्ञात्वा, प्रबोध्य, बुद्धध्वा, विज्ञाय । एतेऽव्ययाः । ज्ञापितप ० ४ – ज्ञापित:, प्रबोधितः, बोधितः, वेदित:, सूचित: ( त्रि० ) ।
O
ज्ञापितव्यप' - ज्ञापनीयः, ज्ञापितव्यः, ज्ञाप्यः एते त्रि० ।
६
स्मृतपर्यायाः - कृतस्मरणम्, संस्मृतः स्मृतः, स्मृतिविषयः ।
स्मरणीयप ० ' - संस्मरणीय:, संस्मर्तव्यः, संस्मार्यः, स्मरणीयः, स्मर्तव्य: स्मार्यः । एते
--
(त्रि०)।
स्मृत्वाव्ययप ० ' - संस्मृत्य, स्मृत्वा । एतावव्ययौ ।
स्मृतिप ० ' - आध्यानम् (न०), चर्चा (स्त्री०), चिन्तनम् (न० ), चिन्ता ( स्त्री०), चिन्तिया ( स्त्री०), ध्यानम् (न०), स्मरणम् (न० ), स्मृति: ( स्त्री० ) ।
विचारप ० १० – चर्चा (स्त्री०), चिन्तनम् (न०), ज्ञानम् (न०), विचार:, (पुं०), विचारणम् ( न०), विचारणा (स्त्री), विचिन्तनम् (न०), वित्ति: (स्त्री), संख्या (स्त्री०)।
चिन्तितप ० १९ - चिन्तितः, विचारितः, वित्तम्, विन्नम् (त्रि०)।
(अ०)।
चिन्तनीयप ० १ २ – चिन्तनीयः, चिन्तितव्यः, चिन्त्यः, निरूपणीयः, निरूपितव्यः, निरूप्यः, परिचिन्तनीयः, परिचिन्तितव्यः, परिचिन्त्यः, विचारणीय:, विचारितव्यः, विचार्य्य:, विभावनीयः, विभावितव्य:, विभाव्यः, सञ्चिन्तनीयः सञ्चिन्तितव्य:, सञ्चिन्त्य : (त्रि ० ) ।
चिन्त्यमानप ० १३ – चिन्त्यमानः, निरुप्यमाणः, विचारर्य्यमाणः, विचिन्त्यमानः, विभाव्यमान:
(त्रि० ) ।
चिन्तयित्वाव्ययप ० १४ – चिन्तयित्वा, परिचिन्त्य, प्रविचार्य्य, विचार्य्य, विचिन्त्य, सञ्चिन्त्य
कल्पितप १५० - कल्पितः, परिकल्पतः, प्रकल्पित: (त्रि०)।
कल्पनीयप ० १६ – कल्पनीयः, कल्पितव्यः, कल्प्यः, परिकल्पनीयः परिकल्पितव्यः,
(१) जानने योग्य (२) द्रव्यागरे पामरव्योमवासे प्रत्येतव्या नुः क्षतिर्द्रविणस्य। इति ग्रन्थकारः। (३) जान कर । (४) सूचित, जनाया हुआ, बतलाया हुआ। (५) जो बतलाने के योग्य हो, समझाने योग्य (६) याद किया हुआ (७) स्मरण (याद) करने योग्य (८) याद कर (९) स्मरणशक्ति, याददाश्त । (१०) सोचना, विचारना, खयाल । (११) सोचा हुआ, विचारा हुआ (१२) सोचने योग्य (१३) विचाने योग्य। (१४) विचार कर, (१५) कल्पना किया हुआ। (१६) कल्पना करने योग्य।
For Private and Personal Use Only