________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकीर्णसर्गः
वृद्ध्याजीवप ० - कुसीदिकः, द्वैगुणिकः, वर्धुषिः, वर्धुषिकः, वार्धुषी (इन्),
इति भाषा ।
कुसीदप ० - अर्थप्रयोगः, कुशीदम्, कुषीदम्, कुसीदम्, वृद्धिजीवनम् वृद्धिजीविका । व्याज का धन्धा ब्याज का व्यापार इति च भाषा ।
वृद्धिप ०
0
Acharya Shri Kailassagarsuri Gyanmandir
- वृद्धि: (स्त्री०), कलान्तरम् (न०), सूदं लाभ ब्याज इति भाषा ।
चयप०
-उपचयः, ऋद्धि:, एधा, चयः, चितिः, वृद्धि: ।
क्षतिप० -
-अपचयः, अपहरः, अपायः, क्षति, क्षयः, नाश:, विरतिः, हानिः । बन्धकप ० – अधि: (स्त्री०), अधिकः, प्रणय:, बन्धः, बन्धकः । गिरवी बन्धक इति च
२४९
व्याजखोर
भाषा।
।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पुरसर्गः सप्तदशः ||१७||
अथ प्रकीर्णसर्गः - १८
उक्तप० - अभिहितः, आख्यातः, ईरितः, उक्तः, उच्चरितः, उच्चारितः, उदाहृतः, उदितः, उदीरितः, उद्दिष्टः, उपदिष्टः कथितः, कलितः, कीर्तितः, ख्यातः, गदितः, जल्पितः, निगदितः, निरुक्तः, निर्दिष्टः परिकीर्तितः, परिगदितः, परिजल्पितः, प्रकीर्तितः, प्रजल्पितः, प्रणिगदितः प्रदिष्टः प्रोक्तः, भणितः, भाषितः, लपितः, विनिर्दिष्टः, विहितः, संकीर्तितः, समीरितः, समुदाहृतः, समुदिर:, समुदीरितः, समुद्गीर्णः, संप्रोक्तः। एते त्रिलिङ्गाः स्युः। कथनप० - अभिधानम्, उच्चारणम्, कथनम्, कथा ( स्त्री०), गदनम्, जल्पनम्, भणनम्, भाषणम्, लपनम्, वचनम्, वदनम्, वाचनम् । एते क्लीबलिङ्गाः स्युः ।
२
वाच्यप ० - अभिधेयः, उच्चारणीयः, उच्चारितव्यः, उच्चार्य्यः, कथनीयः कथितव्यः, कथ्यः, गदनीयः, गदितव्यः, गद्यः, जल्पनीयः, जल्पितव्यः, जल्प्यः, निर्दर्शनीयः, निर्देश्य:, निर्देष्टव्यः, भणनीयः, भणितव्यः, भण्यः, भाषणीयः, भाषितव्यः, भाष्यः, लपनीयः, लपितव्यः लप्यः, वक्तव्यः, वचनीयः, वदनीयः, वदितव्यः, वद्यः, वाच्यः, विनिर्देश्यः । एते त्रिलिङ्गाः स्युः ।
,
वाचकप ० * - अभिधायक, वक्ता (तृ), वाचकः । एते त्रिलिङ्गाः ।
उक्त्वावाचकाव्ययप० ५ – उक्त्वा, उच्चार्य्य, उदित्वा, कथयित्वा जल्पित्वा, प्रकथ्य, प्रजल्प्य, प्रलप्य, भणित्वा, भाषयित्वा, लपित्वा, संलप्य, समुच्चार्य्य, समुदीर्य्य, सम्भण्य, सम्भाष्य । एतेऽव्ययाः ।
उच्चार्य्यमाणप० - उच्चार्य्यमाणः,
For Private and Personal Use Only
कथमानः, जल्प्यमानः, निर्दिश्यमानः, भण्यमानः,
भाष्यमाणः, लप्यमानः, वक्ष्यमाणः, एते त्रिलिङ्गाः । अवतगतवाचकशब्दाः ७. -अवगतः, अवसितः, आलक्षित, ज्ञातः, परिगत, परिज्ञातः,
(१) कहा, कहा हुआ (२) कहना (३) कहने योग्य (४) बोलने वाला (५) कह कर (६) उच्चारण किया जाने वाला, कहा जाने वाला (७) जाना, जाना हुआ।