________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
ज्योतिर्विज्ञानशब्दकोषः विक्रयप०-पण:, विक्रयः, विपणः। बेचना इति भाष।
क्रायकप०-क्रयकर्ता (तृ०), क्रयिकः, क्रयी (इन्), क्रायकः, क्रेता (तृ), मोल लेने वाला' खरीदने वाला इति च भाषा।
विक्रायकप-विक्रयकर्ता (तृ०) विक्रयिकः, विक्रयी (इन्), विक्रायक:, विक्रेता (तृ)। बेचने वाला इति भाषा।
क्रयाणकप०-क्रयाणकम्। खरीदी हुई वस्तु इति भाषा। विक्रयाणकप-विक्रयाणकम्। बेचने के लिए रखी हुई वस्तु इति भाषा। विक्रेयपर्यायाः-पणितव्यम्, पण्यम्, विक्रेयम्। बिकने की वस्तु इति भाषा।
मूल्यप०-अर्घः, अवक्रय:, भाटकः, मूल्यम्, वक्रयः, वस्न:, (पुं०न०), बिकने की वस्तुओं का मोल इति भाषा।
क्रेयप०-क्रेयम् (त्रि०), क्रेतव्यमात्रकम्। खरीदने योग्य वस्तु इति भाषा।
क्रय्यप०-क्रय्यम् (त्रि०) बेचने के लिए (प्रसारित) बाजार में फैलाई हुई वस्तु इति भाषा।
विनिमयप०-निमयः, निमेयः, नैमेयः, परावर्तः, परिदत्तम्, परि (री) दानम्, परि (री) वर्तः, परिवर्तनम्, परिवृत्तिः, परीवर्त:-नम्, प्रतिदानम्, प्रतिहारः, विनिमयः, विमयः, विमेयः, वैमेय:, व्यतिहारः, हेरा फेरी अदला-बदली इति च भाषा।
सत्यापनप०-सत्यङ्कारः, सत्याकृतिः, सत्यापनम्, वयाना साई इति च भाषा।
मूलधनप०-नीविः, नीवी, पण्यद्रव्यम्, परिपणः, भाण्डम्, मूलद्रव्यम्, मूलधनम्, वणिमूलधनम्, पूंजी नूलधन इति च भाषा।
लाभप०-अधिकम्, फलम्, लाभ:, लाभ नफा मुनाफा इति च भाषा। निक्षेपप०-उपनिधिः, निक्षेपः, न्यासः, धरोहरि थाती इति च भाषा।
न्यासार्पणप०-तदर्पणम्, न्यासार्पणम्, प्रति (ती) दानम्, परि (री) दानम्। धरोहरि लौटाना इति भाषा।
महर्घप०-महर्घः। महंगा इति भाषा। महर्घताप-महर्घता, महर्घत्वम्। महंगाई इति भाषा। महर्म्यताप०-महर्म्यता, अधिकन्पूनत्वम्। महार्घप०-महाघः (त्रि०), महामूल्यम्। महाग्रंप-महार्यः (त्रि०), मूल्यवान्, वेश कीमती इति भाषा। समताप०-तुल्यता, समता, समत्वम्, समानता, सादृश्यम्, साम्यम्। समर्थप०-समर्घः (त्रि०), सस्ता मंदा इति च भाषा। समर्घताप०-समर्पता (स्त्री०), समर्घत्वम् (न०), सस्ताई मंदगी इति च भाषा। ऋणप०-अपमित्यकम्, उद्धारः, ऋणम्, पर्युदञ्चनम्, उधार कर्ज लेना इति च
भाषा।
For Private and Personal Use Only