________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४७
पुरसर्गः गुह्यकप०-कुबेरनिधिरक्षकः, गुह्यकः, देवजन:, माणिचरिः। तन्नामानि-जीमूतवाहन:, मणिभद्र इत्यादयः।
गन्धर्वपर्याया:-गन्थर्वः, गातुः, गान्धर्वः, गीतमोदी (इन्), दिव्यगायन:, देवगायन:, सुरगायनः, स्वर्गगायकः, हरिणनर्तकः ।
गन्धर्वभेदा—(१) चित्ररथः, (२) तुम्बुरुः, (३) वसुरुचि:, (४) विश्वावसुः, (५) वृषणश्व:, (६) हहा:, हाहाः, हाहा: (स्), (७) हाहाहूहू:, (८) हुहुः (हूहू:), इत्यादयो गन्धर्वाणां भेदाः स्युः।
कुबेरवाहन (मनुष्य) प०-नरः, मनुजः, मानव:, शेषस्तु देवे।
ईशानपर्यायाः-ईशः, ईशानः, ईशानकोणाधिपतिः, रुद्रः, शङ्करः, शिवः, शेषस्तु शिवे। अयमेकादशरुद्रान्तर्गतो रुद्रविशेषः।
ईशानपुरीप०-ईशपुरी, ईशानपुरी, यशोवती। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे दिक्पालसर्गः षोडशः ॥१६॥
अथ पुरसर्गः-१७ पुरपर्यायाः-अधिष्ठानम्, द्रंगः, नगरम्, नगरी, निगम:, निवेशनम्, पटभेदनम्, पट्टनम्, पट्टनी, पत्तनम्, पुट: पुटभेदनम्, पू: (र) (स्त्री०), पुरम्, पुरिः, पुरी, स्थानम् (शहर इति भाषा)।
पण्यप०-क्रयविक्रयद्रव्यम्, क्रयविक्रयवस्तु।
पण्यभूप०-आरोहः, क्रयविक्रयस्थानम्, नयारोहः, ग्राममुखम्, जन्यम्, पण्यभूः, हट्टः, हट्टक्रयः, (खरीदने बेचने का स्थान इति भाषा)।
पण्यशालाप०-अट्टः, आपणः, निषद्या, पण्यविक्रयशाला, पण्यवीथिका, पण्यवीथी, पण्यशालम-ला, विपणि:-णी, संवास:, हट्टः, 'बाजार' ‘इकान' इति च भाषा।)
पन्याप०-क्रयविक्रयद्रव्याघः, क्रयविक्रयवस्त्वर्घः। वैश्यप०-आर्यः, ऊरव्यः, ऊरुजः, भूमिस्पृक् (श्), विट, वैश्यः, वनियां इतिभाषा।
तद्वृत्तिभेदाः-(१) वाणिज्यम् (व्यापार), (२) पाशुपाल्यम् (जानवर पालना), (३) कर्षणम् (खेती), चेति वैश्यानां तिस्त्रो वृत्तय: स्युः। ___ आजीविकाप०-आजीव:, आजीविका, जीवनम्, जीविका, वार्ता, वृत्तिः, वेतनम्। 'रोजगार' इति भाषा।
वणिक्प०-आपणिकः, क्रयविक्रयकः, क्रयविक्रयकर्ता (तृ), क्रयविक्रयी (इन्), चङ्गणः, नागरः, निगमः, निर्मुटः, नैगमः, पणिः, पणी (इन्), पण्याजीवः, प्रापणिकः, वणिक् (ज्) वैदेशिकः, वैदेहः, वैदेहकः, व्यापारी (इन्), सार्थवाहः, 'वनियां' वनजारा व्यापारी इति च
भाषा।
वणिग्गृहप०-पणिकः, वणिग्गृहम्, वनिये का घर इति भाषा। वाणिज्यप०-क्रयविक्रयः, वणिज्या, वाणिज्यम्, सत्यानृतम्, वणज इति भाषा।
क्रयप०-क्रयः, क्रपुकः, क्रेणी (इन्), प्रक्रयः, भेटकः। खरीदना इति भाषा। १७ ज्यो.वि.शब्दकोष
For Private and Personal Use Only