________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः
५३ सवितृसुतः, सहस्रांशुजः, साहस्रांशव: हंससन्ततिः, हेलिनन्दनः, (६) अरुणतनयः, अर्कतनुजन्मा (अन्), असितवसन:, आदित्यतनुजः, इनदेहजन्मा (अन्), उष्णांशुतनयः, कपिलनयन:, कपिललोचन:, कमलिनीशजः, खररश्मिसूनुः, गभस्तिसम्भवः, घटरूपभर्ता (तृ), तपनन्दनः, तमोहन्तृ सुतः, तरणितनुजः, तीक्ष्णोस्रतनुभूः, तीव्रकरजात:, दिनकरात्मजः, दिननायकोत्त्थः, दिनपतिपुत्रः, दिनेशतनयः, दिवसेशसूनुः, दिवाकरसुतः, घुमणिनन्दनः, नलिनीशजनिः, पतङ्गतनयः, पिङ्गलात्मभव:, ब्रध्नतनुजन्मा (अन्), भास्करात्मभवः, भास्वत्तनुजनिः, मिहिराङ्गजात:, यमसहोदरः, लोकबन्धुपुत्रः, विभावसुसुतः, विवस्वत्तनूज:, श्रुतश्रवोऽनुजः, सप्तांशुपुंगवः, सवितुःकुमार:, सहस्रांशुसुत:, हंसशरीरज:, हेलिविग्रहभूः, (७) अर्कसंहननजः, अहस्करनन्दन:, आदित्यसमुद्भवः, उष्णदीधितिसूनुः, कमलिनीशजन्मा (अन्), जगत्साक्षिसन्तन्तिः, तपनतनुभव:, तरिणदेहजातः, पद्मिनीपालपुत्रः, प्रखरकरजन्मा (अन्), मार्तण्डकायभव:, मिहिराङ्गसम्भव:, वासरनाथपुत्रः, वासरमणिसूनुः, सप्तगन्धर्वजात:, सप्तसप्त्यङ्गजन्मा (अन्), सुवर्चलाजानिभुः, (८) अम्बुजहितप्रभवः, अम्भोजमित्रतनयः, अम्भोजिनीपतिसुत:, दशशतकरपुत्र:, (९) अम्भोभवमित्रनन्दनः, धर्मघृण्यात्मसमुद्भवः, नलिनीश्वरशरीरज: पद्मिनीप्राणपतिपुत्रः, (११) नाथशरीरजन्मा (अन्), पुटकिनीशकलेवरजात:, (१२) मृणालिनीनाथकलेवरोद्भवः, नालीकिनीनायकदेहसम्भवः, (१४) पङ्केरुहाधिपतिसंहननप्रसूतिः।
शनिपितृपर्याया:-अर्कः, इनः, पपी:, रविः, सूर्यः, शेषस्तु रवौ। शनिमातृप०-छाया, प्रभा, विभा, शेषस्तु रवौ। शनिभ्रातृप०-अन्तकः, कालः, यमः, शेषस्तु यमे। शनिपत्लीप०-चित्ररथकन्या, चित्ररथपुत्री, शनिपत्नी।
कृष्णवर्णप०-अशुक्लः, अशुभ्रः, अश्वेतः, असित:, काल:, कृष्णः, नीलः, मेचकः, रामः, शितिः, श्याम: श्यामलः।
राहुपर्यायाः-(१) वः, (२) अगुः, अहिः, चक्री (इन्), तम: तमः (अस्) (न०), दैत्यः, धाता (तृ), ध्वान्तः, नागः, पङ्कः, पात:, फणी (इन्), भोगी (इन्), राहुः वक्र:, विदुः, व्यालः, सर्पः, (३) अनंशुः, अब्जारिः, अरश्मिः,अहिराट् (ज्), उरगः, कुण्डली (इन्), ग्रहारि:, गूढपात् (द्), जिह्मगः, तिमिरः, दनुजः, दानवः, नागराट् (ज्), पन्नगः पदाकु:, फणिप:, फणीन्द्रः, फणीशः, भानुभुक् (ज्), भुजगः, भुजङ्गः, भुजङ्गेट्, भोगिपः, भोगीन्द्रः, भोगीश:, व्यालेशः, शश्यरिः, शीर्षकः, सर्पेन्द्रः, सुरद्विट् (), (हेय:, स्वर्भाणु:, स्वर्भानुः, (४) अन्धकारः, अमयूख:, असुरेशः, अहिनाथ:, अहिपतिः, अहिविभुः, अहेः प्रभुः, आशीविषः, इन्दुतपः (अस), इन्दुन्तुदः, इन्दुदुर्हत् (द्), इन्दुरिपुः, उपप्लवः, उपरागः, उरगपः, उरगेशः, काकोदरः, कृष्णवर्णः, चक्षुः श्रवाः (अस), चन्द्रन्तुदः, चन्द्रन्दुनः, चन्द्रपात:, चन्द्रमर्दी,
For Private and Personal Use Only