________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः क्रूरः, क्रोड:, खोड:, दीर्घः, नीलः, पङ्गुः, पौष्ण: ब्रानि:, भागिः, भाग्य:, मन्दः, मृदुः, मैत्र:, मैत्रिः, यमः, वक्र:, शनि:, शनैः (स्) (अ०), शौरः, शौरिः, श्यामः, सौरः, सौरिः, स्थिर:, हांसि:, (३) अंशुजः, अंशुभूः, अन्तकः, अर्कजः, अर्कभूः, अशुक्लजः, अश्वेत:, असित:, आंशवः, आरुणिः, इनजः, इनभूः, इनोत्थः, कृशाङ्गः, क्रूरात्मा (अन्), घटपः, घटेशः, छायाजः, छायाभूः, छायेयः, तापनिः, नीलरुक् (च्), पपीभूः, पातङ्गिः, पैङ्गलः, प्रभाजः, प्रभाभूः, प्राभेयः, ब्रघ्नजः, ब्रह्मण्यः, भगजः, भगभूः, भगोत्थः, भानव:, भानुजः भानुभूः, भास्करिः, भास्वज्जः, भास्वद्भः, मन्दगः; मन्देतिः, मार्तण्डिः, माण्डि:, मित्रजः, मृदुगः, मेचकः, मैहिरिः, रविजः, रविभूः, रावेयः, सप्तार्चिः (५), सप्तांशुः, सप्तोस्रः, हंसज:, हेलिज:, हैलेयः, (४) अरुणजः, अरुणोत्थः, अर्कजनिः, अर्कजन्मा (अन्), अर्कपुत्रः, अर्कभूतः, अर्कसुतः, अर्कात्मजः, असितगुः, असितभाः (अस्), असितरुक् (च), आदित्यजः, आदित्योत्थः, इनजनिः, इनजनुः (ए), इनसुतः, इनात्मजः, उष्णांशुजः, औष्णांशवः, कपिलाक्षः, कृष्णप्रभः, कुष्णरुचि:, कृष्णवासा: (अस्), कृष्णाम्बरः, खरांशुजः, खरोस्रभूः, खारांशवः, गभस्तिजः, गाभस्तेयः, घटनाथः, घटविभुः, घटाधिपः, चण्डांशुजः, चाण्डकरिः, चाण्डांशव:, छायाजनिः, छायात्मजः, छायापुत्रः, छायाभव:, छायासुतः, छायासूनुः, तपनजः, तारणेयः त्रिमूर्तिभूः, त्रैमूर्तेयः दैनकरिः, दैवाकरिः, ध्वान्तद्विड्भूः, नीलघुतिः, नीलरुचि:, नीलरोचि:, (५), नीलवस्त्र:, नीलवासाः (अस्), नीलाम्बरः, नीलांशुकः, पतङ्गजः, पतङ्गभूः, पपीजनिः, पप्य:पुत्रः, पीथपुत्रः, पूषजात:, प्रभासुतः, प्राभाकरिः, ब्रधनजनिः, अनभव:, भगभव:, भगात्मजः, भानुजन्मा (अन्), भानुपुत्रः, भास्करजः, भास्वद्भवः, मन्दगतिः, मन्दगामी (इन्), मन्दचरः, मन्दभुक्तिः, मन्दमार्गः, मन्दरयः, महाग्रहः, मृदुगतिः, मृदुगामी (इन्), मार्तण्डजः, मार्ताण्डभूः, मित्रपुत्रः, मिहिरज:, यमानुजः, रविजन्मा (अन्), रविभवः, रवेः सुतः, रेवतीज:, रेवतीभूः, वैकर्तनि:, वैरोचनिः, वैवस्वत:, शनैश्चरः, शनैश्चारी (इन्), शितिदीप्तिः, शितिरुचि:, शितिवासाः (अस), श्यामतनुः, श्यामलाङ्गः, श्यामवासा: (अस्), श्रुतकर्मा (अन्), सूनुपुत्र:, सूनुसूनुः, सूरसुतः, सूर्यपुत्रः, सूर्यात्मजः, हंसजनिः, हेलिसुतः, (५) अर्कतनयः, अशुभ्ररोचि: (ए), असितशोचि: (५), असिताम्बर: अहेरङ्गभूः, अदित्यसुतः, इनप्रसूत:, उष्णांशुपुत्रः, क्रूरदृक्पथः, खरांशुपुत्रः, ग्रहनायकः, चण्डांशुसूनुः, छायाकुमारः, जगज्जन्मजः, तपनात्मजः, तरणिपुत्रः, तरणिबन्धुः, तिग्ममहोभूः, त्रिमूर्तिपुत्रः, दिनमणिजः, दिनेशसूनुः, दिवानाथजः, दैनमणेयः, घुमणिसुतः, नलिनीशजः, नीलवसनः, नीलाम्बरभृत् (द), पतङ्गपुत्रः, पिङ्गलात्मजः, प्रेतपुरीशः, भगसम्भव:, भानुतनयः, मार्तण्डाङ्गज:, मिहिरात्मजः, मेचकरुचिः, यमवरजः, युगवर्तकः, रेवतीभवः, लोकबन्धुभूः, विकर्तनजः, विरोचनभूः, वैभावसवः, श्यामलशोचि:, (ए) सप्ताश्वसूनुः,
For Private and Personal Use Only