________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ग्रहसर्गः
५१
अमरवैरिवन्द्यः, अमर्त्यसपत्नेज्य:, असुरकुलगुरुः, असुराणां दयितः, असुरेन्द्रपुरोधाः (अस्), असुरेन्द्रमहितः, असुरेन्द्रसचिव:, दनुजराजगुरुः, दनुतनयार्चितः, दनुनन्दनमंत्री (इन्), दानवराजपूज्यः, दानवाधीशवंद्यः, दानववृन्ददेवः, दानवार्च्यचरणः, दानवेन्द्रार्चितांघ्रिः, दितिनन्दनवन्द्यः, दितिसुतसचिव:, दितिसूनुपूजितः, दैतेयराजाच्चितः, दैत्यपतिपुरोधाः (अस्), दैत्यराजवन्दितः, पूर्वदेवसचिव:, पूर्वदेवार्चितघ्रः, प्रथमदेवगुरुः, प्रथमसुरनुतः, प्रथमसुरपूज्यः, प्राग्देवतार्च्चितांघ्रिः, प्राग्देवतावन्दितः, (८) अनिमिषरिपुपूज्यः, असुरपूज्यचरणः, असुरराजपूजितः, असुरवन्दितपादः, असुराधिपपूजितः, दनुजनुः सौवस्तिकः, दानवनाथनमस्यः, दानवराजवन्दितः, दितिसूनुपुरोहितः, देवेन्द्रसपत्नगुरुः, दैत्यपतेः पुरोहितः, दैत्येन्द्रपूजितपादः पूर्वदेवार्चितपादः, प्रथमदेवपुरोधाः (अस्), प्राग्दैवतपुरोहितः, सुरेन्द्रशत्रुमहितः, सुरेशसपत्नसचिव:, (९) अनिमिषद्विषदर्चितः, अमरराजरिपूपनी:, अमरवैरिपुरोहितः, दनुजराजपुरोहित:, (१०) अनिमिषेश्वरवैरिवन्द्यः, अमरशात्रवपूजितांघ्रिः, असुरवृन्दवन्दितपदः, दानवराजपूजितपादः, (११) अदितिसूनुसपत्नसचिव:, असुरनायकपूजितपादः, प्रथमदैवतवन्दितपादः, प्राग्देवतापूजितपादपद्म: (क), प्राग्देवताराजसुपूजितांघ्रि:, दितिजबुद्धिसहायनभश्चरः, वृन्दारकवैरिवृन्दवन्दितपादः, वृन्दारकवैरिवृन्दवन्दितपदः ।
"
शुक्रपितृपर्यायाः – भृगुः, महर्षिविशेष:, भगवद्विभूतिः ।
-
शुक्रपत्नीप० - शतपर्वा, शतपर्विका, शतपर्वी।
शुक्रपुत्रप० - असुरपुरोहितः, शण्डः ।
शुकपुत्रीप० – देवयानी, ययातिपत्नी, शुक्राचार्य्यपुत्री।
Acharya Shri Kailassagarsuri Gyanmandir
चित्रवर्णप० - एतः, कर्बुर:, कल्माष: किर्मीर:, चित्रम्, चित्रल:, शबलः । शिष्यप ० - अन्तेवासी (इन्), अन्तेषत् (द्), छात्रः, मोकः, विनेयः,
शिष्यः ।
दैत्यप० – असुरः, इन्द्रारिः, कश्यपापत्यम्, क्षारः ?, दितिजः, दितिसुतः, दित्यपत्यम्, दृष्टिमुट् (ष्), देवशत्रुः, दैतेयः, दैत्यः, पातालौका: (अस्), पूर्वदेव:, पूर्वदेवता, पूर्वसुरः, प्रथमदेवः, प्रथमदेवता, प्रथमसुरः, प्राग्देवः, प्राग्देवता, प्राक्सुरः, यज्ञशत्रुः, रसागेहः, वेदविद्विट् (ष्), शुक्रशिष्यः, सुरद्विट् (ष्), सुरारिः, हरिद्विट् (ष्)।
दानवप ० - असुरः इन्द्रारिः, दनुजः, दनुतनुजन्मा अन्), दनुपुत्रः, दनुभवः, दनुभूः, दनुसूनुः, दानवः, शुक्रशिष्यः ।
कालेयपर्यायाः - असुरः, इन्द्रारिः कालीजः, कालीतनयः, कालीपुत्रः, कालीभव:, कालीभूः, कालीसूनुः, कालेयः, महिषासुरः, महिषीज:, महिषीभव:, महिषीभूः, महिषीसुतः, माहिषेय:, सुरद्विट् (ष्)।
दैत्यवर्द्धकिप ० - असुरशिल्पी, दैत्यवर्द्धकिः, मयः, सूर्यसिद्धान्तकर्ता (तृ)। शनिपर्यायाः – (२) अर्कि:, आरः, आर्कि:, ऐनि:, कालः, कृष्णः, कोण, कोलः,
For Private and Personal Use Only