________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः गुरुपुत्रप०-कचः। गुरुरथप०-नीतिघोषः।
शुक्रपर्यायाः-(१) ञः, भः, (२) अच्छ:, इनः, कवि:, काण:, काम:?, काव्य:, दूत:, धिष्ण्य:, भग:, भृगुः, शुक्र:, शुक्लः, श्वेतः, सितः, (३) आस्फुजि: आस्फुजित् (द्), उशना (अस्), एकदृग् (श्), एकाक्ष: दैत्यत्विक् (ज), दैत्यार्थ्यः, दैत्येज्य:, दैत्येड्य:, दैत्येशः, बलीज्य:, भसज्ञः, भागवान् (मतु०), भार्गवः, भृगुजः, भृगुभूः, भृगूत्थः, मघाजः, मघाभूः, मघोत्थः, सुकविः, (४) असुराWः, असुरेज्य:, असुरेड्य:, आसुरेज्यः, एकचक्षुः (स्), एकनेत्रः, कविसूनुः, काव्यसुतः, चित्रवासाः (अस्), चित्राम्बरः, तिर्यग्गामी (इन्), दनुजार्य:, दानवेज्य:, दानवेड्य:, दिनदृश्य:, दिवाचरः, दैतेयार्थ्यः, दैतेयेज्य:, दैतेयेड्य:, दैत्यगुरुः, दैत्यनुतः, दैत्यनुत:, दैत्यपूज्य:, दैत्यप्रियः, दैत्यभर्ता (तृ), दैत्यमंत्री (इन्), दैत्यवन्द्यः, दैत्यसुहत् (द्), दैत्याचार्य:, दैत्यामात्यः, दैत्यार्चितः, दैत्येन्द्रेड्य:, दैत्येशेज्यः, दैत्येशेड्य:, दैत्योपनी:, प्राक्सुरेज्य:, प्राग्देवेज्य:, बलिगुरुः, बलिपूज्य:, बलिमंत्री (इन्), बलिवन्द्यः, बल्यमात्यः, भृगुजनिः, भृगुजन्मा (अन्), भृगुपुत्रः, भृगुभवः, भृगुसुतः, भृगुसूनुः, भृग्वपत्यम्, मघाजनिः, मघाजन्मा (अन्), मघाभव:, मदग्रहः, श्वेतरथः, षोडशार्चि: (ए), षोडशांशुः, सितरथः, (५) असुरगुरुः, असुरप्रियः, असुरसूरिः, असुराचार्य:, असुरार्चित:, एकनयनः, एकलोचन:, चित्रवसनः, दनुजगुरुः, दनुजनुतः, दनुजपूज्य:, दनुजमंत्री (इन्), दनुजवन्द्यः, दनुजसूरिः, दनुजाचार्य:, दनुजामात्य:, दनुजाचितः, दानवगुरु:, दानवपूज्य:, दानवप्रियः, दानवमंत्री (इन्), दानववन्द्यः, दानवसुहृत् (द्), दानवाचार्य:, दानवामात्यः, दानवार्चितः, दितिजगुरुः, दितिजपूज्य:, दितिजमंत्री (इन्), दितिजाचार्य:, दितिजामात्य:, दैतेयपुज्य:, दैतेयवन्द्यः, दैतेयार्चित:, दैत्यनमस्यः, दैत्यपुरोधाः (अस), दैत्यपूजितः, दैत्यमहितः, दैत्यवन्दितः, दैत्यसचिव:, दैत्येन्द्रमंत्री (इन्), दैत्येन्द्रवन्धः, पूर्वदेवेज्य:, पूर्वसुरेज्य:, प्राक्सुरवन्धः, प्राग्देवतेज्य:, प्राग्देवपूज्य:, प्राग्देवाचार्यः, प्राग्दैवताच॑:, प्राग्दैवतेज्य:, बलिपूजित:, बलिवन्दित:, बलिसचिव:, बले:पुरोधा: (अस्), भार्गवदेव:, भृगुतनयः, भृगुनन्दन:, भृगुप्रसूति:, भृगुवंशजः, भृगोरपत्यम्, भृगोर्नन्दनः, शतपर्वेशः, सुरारिवन्द्यः, (६) अमरारिगुरुः, अमरारिपूज्य: अमारिमंत्री (इन्), अमारिवन्द्यः, असुरदयित:, असुरनमस्यः, असुरपूजितः, असुरमहेज्य:, असुरवन्दितः, असुरेन्द्रगुरुः, आसुरपूजितः, इन्द्ररिपुमंत्री (इन्), इन्द्रारिवन्दितः, त्रिदशारातीज्य:, त्रिदिवेशारीड्य:, दनुजनाथार्थ्य:, दनुजसचिव:, दनुजाधिपेज्य:, दनुजेन्द्रमंत्री (इन्), दानवपूजितः, दानवयाजक:, दानववन्दितः, दानवोपाध्यायः, दितितनयेज्यः, दितिसुताचार्यः, देवरिप्पनी:, दैतेयनमस्यः, दैतेयमहित:, दैत्यपुरोहितः, पूर्वदेवतेज्य: पूर्वदेवपूज्य:, पूर्वदैवतेड्यः, प्रथमदेवार्य:, प्रथमसुरेज्य:, प्राग्देवतावन्द्यः, प्राग्देववन्दितः, पाग्दैवतार्चित:, बलिपूज्यपाद:, भार्गवनन्दनः, भृगुनन्दकर:, विबुधारातीज्य:, विबुधारिपूज्य:, विबुधारिवन्धः, शतपर्वाजानि:, शतपर्वानाथ:, शतपर्वापति:, शासितदानवः, सुरारिदयित:, सुरारिसचिवः, (७) अनिमिषारातीज्यः, अनिमेषारिपूज्यः,
HIROHINITHEATRE
For Private and Personal Use Only