________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः नाकनायकयाजक:, निलिम्पेश्वरपूजितांघ्रिः, शचीपतिबुद्धिसहायः, सुरराजवन्दितपदः, सुरवृन्दवन्दितपदः, (१०) अनिमिषेशूपूजितपादः, निलिम्पनायकपुरोहितः, (११) अदितिनन्दननाथपुरोधा: (अस्), निर्जरनायकपूजितपादः, वृन्दारकवृन्दवन्दितपदः, (१२) अदितिदारकदेववन्दितपादः, (१३) अदितिदारकदेववन्दितचरणः।
गुरुपर्यायाः-उपनी:, क्षाणी (इन्), गुरुः, तीर्थः, दिशात:, देशिकः, देशिकोत्तमः, धर्मोपदेशक:, निषेकादिकृत् (द्), बोधानः, ब्राझिकः।
आचार्य्यप०-अनुयोगकृत् (द), आचार्य:, गुरुः, मंत्रव्याख्याकारः, मंत्रव्याख्याकृत् (द्)। उपाध्यायप०-अध्यापकः, उपाध्यायः, पाठकः।
पूज्यप०-अञ्चितम्, अर्चितम्, अर्ग्य:, इज्य:, ईड्य: नमस्यः, नुतः, पूजितम्, पूज्य:, महितम्, वन्दितम्, वन्धः,वन्धमानः, समिर्चितम्, सम्पूजितम् ।
मंत्रिप०--अमात्यः, धीकर्मसहायः, धीसखः, धीसचिव:, बुद्धिसहायः, मंत्री (इन्), सचिवः, सामवयिकः।
पुरोहितप०-ऋत्विक् (ज्), पुरोधा: (अस्), पुरोहित:, याजक:, सौवस्तिक: (सुवस्तिकः?)।
सदस्यप०-देशिकः, देशिकोत्तमः, सदस्यः, सभासद् (त्), सभास्तार:, सभ्यः, सामाजिकः, स्थेयः। ___ याजकनामानि-(१) अध्वर्युः, (२) प्रस्थाता (तृ), (३) नेष्टा (ष्ट), (४) उन्नेता (तृ), (५) ब्रह्मा (अन् ) (६) ब्राह्मणाच्छंसी (इन्), (७) अन्नीध्रः, (८) पोता (तृ), (९) उद्गाता (तृ), (१०) प्रस्तोता (तृ), (११) प्रतिहर्ता (तृ), (१२) अस्तुब्राह्मणः, (१३) होता (तृ), (१४) मैत्रावरुणः, (१५) अच्छवाकः, (१६) ग्रावस्तुत् (द)।
वैजन्त्यां
तु
याजकाः, भरताः, यज्ञलिहः, कुरवः, ऋत्विजः, यतस्रुचः, देवयवः, वाद्यत:, वृक्तबर्हिषः, अध्वर्यवः, उद्गातारः, होतारः, ब्रह्मा चेति महर्विजः।
वाक्पर्यायाः-गिर्, गिरा, गौः, (गो), ब्राह्मी, भारती, भाषा, वच: (अस्), वाक . (च), वाणी, श्रुतदेवी, सरस्वती।
पादप०-अंह्निः, अंघ्रिः, क्रमः, क्रमणः, चरणः, चलनः, पत् (द्), पदम्, पात् (द्), पादः।
पीतवर्णप०-गौरः, तालकाभः, पीत:, पीतलः, सितरञ्जन:, सितरूपः, हरिद्राभ:, हरिद्रासदृशः, हारिद्रः।
गुरुपितृप०-अङ्गिराः (अस्) (सप्तर्षिविशेष:), चित्रशिखण्डी (इन्)। गुरुज्येष्ठ भ्रातृप०-उतथ्यः, जीवाग्रजः। गुरुपत्नीप०-तारा।
For Private and Personal Use Only