________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुहूर्त्तादिसर्गः
१३१ सहमनामानि-(१) पुण्यसहमम्, (२) विद्या०(३) गुरु०(४) यश:०(५) महात्म्य०(६) आशा०(७) सामर्थ्य०(८) भ्रातृ०(९) गौरव०(१०) राज०(११) तात०(१२) मातृ०(१३) पुत्र०(१४) जीवित०(१५) जल०(१६) मित्र०(१७) कर्म०(१८) रोग०(१९) मन्मथ०(२०) कलि०(२१) क्षमा०(२२) शास्त्र०(२३) बन्धु०(२४) बन्दक०(२५) मृत्यु०(२६) देशान्तर०(२७) धन०(२८) अन्यदारा०(२९) अन्य कर्म०(३०) वणिक्०(३१) वाणिज्य०(३२) विवाह०(३३) प्रसूति०(३४) कार्यसिद्धि०(३५) सन्ताप०(३६) श्रद्धा०(३७) प्रीति०(३८) बल०(३९) सैन्य०(४०) अङ्ग०(४१) जाड्य०(४२) रिपु०(४३) शौर्य०(४४) (४४) उपाय (४५) दरिद्र (४६) व्यापार (४७) जलपात०(४८) गुरुता०(४९) जलमार्ग०(५०) बन्धनसहमं चेत्येतानि पञ्चाशत्सहमनामानि।।
पात्यांशपर्यायाः-पात्यभागाः, पात्यलवाः, पात्यांशकाः, पात्यांशाः, हीनभागा:, हीनलवा:, हीनांशका:, हीनांशाः।
पात्यांशदशाप०-पात्यांशदशा, हीनांशदशा। मुद्दादशाप०–मुद्दादशा, मौद्दीदशा। त्रिपताकचक्रप०-त्रिपताकचक्रम् (न०), त्रिपताकी (स्त्री०)। मासप्रवेशप०-मावेशः, मासनिवेशः, मासप्रवेशः।।
दिनप्रवेशप० दिनप्रवेशः, दिवसप्रवेश: धुनिवेशः, धुप्रवेशः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना
डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे भावादिसर्गः नवमः ॥९॥
अथ मूहूर्त्तादिसर्गः-१० मुहूर्तप०-दिनशुद्धिः, मुहूर्तः, इह गर्भाधानादीनां संस्काराणां गृहारम्भयात्रादीनां शुभकार्याणां ज्योतिर्विद्वद्भिनिर्णयात्मकः कालविशेषः।
शुद्धिप०-विशुद्धता, विशुद्धिः, शुद्धता, शुद्धिः।।
शुद्धिवाचकशब्दाः-दोषखण्डनम्, दोषनिराकरणम्, दोषनिरासः, निर्दोषता, पवित्रता विशुद्धता, शुद्धता, स्वच्छता।
शुद्धिभेदा:-(१) पञ्चाङ्गशुद्धिः, (दिनशुद्धिः) (२) चन्द्रशुद्धि: (सर्वारम्भशुद्धिः), (३) लग्नशुद्धिः, (४) नवांशशुद्धिः, (५) रविशुद्धिः, (६) गुरुशुद्धिः, (७) नैधनशुद्धिः, (८) गोचरशुद्धिः, (९) अष्टकवर्गशुद्धिः, (१०) ताराशुद्धिः, (११) शुक्रशुद्धि:, (१२) स्थानशुद्धिश्चेत्यादय: शुद्धभेदाः स्युः।।
पञ्चाङ्गशुद्धिः-तिथि-वार-नक्षत्र-योग-करणानि चैतानि पञ्चाङ्गानि। एषां मुहूर्तशास्त्रोक्तनिर्दोषताऽऽदौ चिन्त्या। ततोऽभीष्टशुभकार्यस्य मुहूर्तस्य मुहूर्तशास्त्रोक्तविधिना निर्णय: कर्तव्यः। ___ चन्द्रशुद्धिः-चन्द्रनिदोषता। अत्राह राम:--'उभयोश्चन्द्रविशुद्धितो विवाहः। ‘स एव'स्त्रीणां विधोर्वलमुशन्ति विवाहगर्भसंस्कारयोरितरकर्मसु भर्तुरेव। इति। अस्याः स्पष्टी
For Private and Personal Use Only