________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
ज्योतिर्विज्ञानशब्दकोषः द्वादशमूलः, द्विपदः, धन्वी (इन्), धर्मनाभः, धर्मनेमिः, धारः, नरकजित्, (द्), नवव्यूहः, नवशक्तिः, नृसिंहः, नृसिंहवपुः (ष), पद्मगर्भः, पद्महासः, परपुरुषः, पराक्रमः, पराविद्धः, पांशुजालिकः, पाण्डवाभील:, पुण्यश्लोकः, पुष्पहासः, प्रपर्दनः, बलिन्दमः, बहुरूपः, बहुशृङ्गः, भद्रकपिल:, महाक्रमः, महातपाः (अस्), महामायः, महाहंस:, मानञ्जर:, यज्ञधरः, यज्ञनेमिः, यमकील:, यवनारिः, योगनिद्रालुः, रत्नबाहुः, लतापर्णः, लोकनाभः, लोहिताक्षः, वंशः, वर्द्धमानः, वरारोहः, वायुवाहन:, विधाता (तृ), विश्वभुक् (ज्), वृकोदरः, वृषोत्साहः, वैनतेयवाहन:, शंखपाणिः, शतकः, शतवीरः, शद्रुः, शरुः, शलिकः, श्रवण: श्रीगर्भः, श्रीवराहः, षडङ्गजित् (द्) सदायोगी (इन्), समितिञ्जयः, सरीसृपः, सहस्रजित् (द्), सात्वत:, सिन्धुवृषः, सुधन्वा (अन्), सुभद्रः, सुवृषः, सूक्ष्मनाभः, सोमसिन्धुः, स्थिरः, हिरण्यकेशः, हिरण्यनाभः।
पुनस्तदन्यानि यौगिकनामानि-अरिष्टसूदनः, अरिष्टहा (अन्), कंसजित् (द), कालनेमिहर:, कालियदमन:, केशिसूदनः, केशिहा (अन्), चाणूरसूदनः, द्विविदारिः, धेनुकध्वंसी (इन्), धेनुकसूदनः, पूतनादूषणः, पुतनासूदनः, बलिबन्धनः, बाणजित् (द्), मधुमथन:, मैन्दमर्दनः, यमलाज्जुः, नभञ्जन:, राहुमूर्धहर:, शकटारिः, शिशुपालनिषूदनः, साल्वारि: हयग्रीवरिपुः, हिरण्यकशिपुविदारणः।
विष्णुशत्रुनामानि-अरिष्टः, कंस:, कालनेमिः, कालियः, केशी (इन्), कैटभः, चाणूरः, द्विविदः, धेनुकः, नरकः, पूतना, बलिः, बाणः, मधुः, मुरः, मैन्दः, यमलार्जुनौ, राहुः, शकटः, शिशुपाल:, साल्वः, हयग्रीवः, हिरण्यकशिपुः, रावणः, जरासन्धः, निशुम्भः, मेरकः, तारकः, प्रह्लादः।
विष्णोरवतारभेदाः-(१) मत्यस्यः, (२) कूर्मः, (३) वराह:, (४) नृसिंहः, (५) वामनः, (६) परशुरामः, (७) रामः, (८) बलरामः, (९) बौद्धः, (१०) कल्किश्चैते विष्णोः (कृष्णस्य) दशावतारा: सन्ति। 'कृष्णस्तु स्वयं भगवान्विष्णुअवतारः। तदुक्तं
'वनजी वनजौ खर्व-स्त्रिरामी सकृपोऽकृप:।। अवतारा दशैवैते ‘कृष्णस्तु भगवान्' स्वयम्। राधाविनोदकाव्यटीकायाम् १/१२५ कृष्णस्तु भगवान् स्वयम् इति श्रीमद्भगवते च।।
रामभेदाः-(१) परशुरामः, (जामदग्नेयः), (२) रामः (दाशरथिः), (३) बलराम: (रौहिणेयः) चैते त्रयो रामाः स्युः।
विष्णोः शंखपर्यायः-पाञ्चजन्यः (अयं दक्षिणावर्त:)। तच्चक्रपर्यायाः-सुदर्शनः। तद्दापर्याया:-कौपोदकी, कौमोदकी, कौमोदी। तद्धनुःपर्यायाः-शाङ्गम्। तत्खड्गपर्यायाः-नन्दकः। तत्करस्थमणिपर्यायाः-स्यमन्तकः। तडजमध्यस्थमणिपर्यायाः-कौस्तुभः। तदङ्कपर्यायाः-श्रीवत्सः। तद्ध्वजपर्याया:-गरुडः, भुजङ्गहा (अन्)।
For Private and Personal Use Only