________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चाङ्गसर्गः निर्जरवर्द्धकि:, निर्जरवर्द्धकी (इन्), विश्वकर्मा, (अन्), विश्वकर्मभम्, विश्वकृत, (त्), सुरवर्द्धकि:, सुरवर्द्धकी (इन्), सुरशिल्पी (इन्) शेषपर्यायास्तु देवत्वष्टशिल्पिपर्यायत: कल्पनीयाः।
स्वातिपर्यायाः-अनिलः, अनिली, आनिलेयम्, आशुगः, कः, निष्ठ्या, पवन:, पवना, पावनम्, मरुत् (द्), महाबलः, मारुतः, मारुतम्, वातः, वात्यम्, वायव्यम्, वायुः, वायुदेवता, वायुदेवा, वायुदैवतम्, वायुदैवत्यम्, समीरः, समीरणभम्, समीरणाख्यः, सामीरम्, स्वशन:, स्वाति:, स्वाती, शेषपर्यायास्तु वायुपर्यायत ऊहनीयाः।।
विशाखापर्यायाः-इन्द्राग्निकम्, इन्द्राग्निदेवता, इन्द्राग्निदेवा, इन्द्राग्निदैवतम्, इन्द्राग्निदेवत्यम्, इन्द्राग्नी, ऐन्द्राग्निकम्, ऐन्द्राग्नेयम्, द्विनायकः, द्विपः, द्विदेवता, द्विदेवा, द्विदैवतम्, द्विदैवत्यम्, द्विसुरः, द्वीश, द्वीश्वरः द्व्यमरः, द्वयर्यः, राधा, विशाखः, विशाखम्, विशाखा, शक्राग्नी, शतमखानलौ, शूर्पम् शेषपर्यायास्तु वह्नीन्द्रपर्यायत ऊहनीयाः। ___ अनुराधापर्याया:--अनु (अ०), अनुराधः, अनुराधा, अनुराधाः, (पुं०ब०) अनुराधा, मित्रः, मित्रदेवता, मित्रदेवा, मित्रदैवतम् मित्रदैवत्यम्, मैत्रम्, मैत्री, मैत्र्यम्, शेषपर्यायास्तु मित्रपर्यायत: प्रकल्प्याः । ___ ज्येष्ठापर्यायाः-इन्द्रः, इन्द्रदेवता, इन्द्रदेवा, इन्द्रदैवतम्, इन्द्रदैवत्यम्, उग्रधन्वा (अन्), ऐन्द्रम्, ऐन्दी, कुलिशतारा, कुलिशभृत्तारा, जैष्णवम्, ज्येष्ठघ्नी, ज्येष्ठा, देवपः, धन्वभृद्भम्, नगारिभम्, पौरन्दरम्, पौरुहूतम्, माहेन्द्रम्, शतमखः, शाक्रम्, शातमखम्, सुरस्वामी (इन्), स्वर्गाधीश्वरः, शेषपर्यायास्त्विन्द्रपर्यायत ऊह्याः।
मूलपर्यायाः-अक्रतुभुक (ज), असुरः, अलप:, आशरः, आशिरः, क्रव्यादः, जटा, दानवः, नक्तञ्चरम्, नितिः , निशाचरम्, नैकषेयम्, नैर्ऋतम्, नैर्ऋत्यम्, मूल: मूलम्, मूलवर्हणी, यातुभम्, रक्षः (अस्) रक्षोदेवता, रक्षोदेवा, रक्षोदैवत्यम्, रक्षोभम्, राक्षस:, शिफा, शेषपर्यायास्तु रक्षः पर्यायत: परिकल्पनीयाः।। __ पूर्वाषाढापर्यायाः-अम्बुदेवता, अम्बुदेवा, अम्बुदैवतम्, अम्बुदैवत्यम्, अम्भोभम्, अर्णोभम्, अषाडा, अषाढा, आप्यम्, आशाडा, आशाढा, आषाडा, आषाढा, कीलालम्, कैलालम्, क्षीरम्, क्षैरम्, जलम् तोयम् निष्कम्, नीरम्, नैरम्, नारम्, पय: (अस्), पयोदकुसुमम्, पानीयम्, पूर्वाषाढः, पूर्वाषाढा, पूषा, वनम्, वानम् वारि, वा: (र.), वार्भम्, विशम्, विषम्, वैषम्, सलिलम्, सागरः, सलिलम्, शेषपर्यायास्तु, जलपर्यायतः प्रकल्प्याः ।
उत्तराषाढापर्यायाः-अशाडा, अषाढा, आशाडा, आशाढा, आषाडा, आषाढा, उत्तराषाडा, उत्तराषाढा, उषा, विश्वम्, विश्वे (पु० ब०), विश्वेदेवा, विश्वेश्वरः, वैश्वम्, वैश्वदेवम्, वैश्वदेवा, वैश्वदैवतम्, वैश्वदैवत्यम्, वैश्वी, शेषपर्यायास्तु विश्वेदेवपर्यायत ऊहनीयाः।
अभिजित्पर्यायाः-अजः, अभिजित् (द्), अभिजिद्रम्, कः, विधि:, शेषपर्यायास्तु विधिपर्यायत: कल्पनीयाः। ___श्रवणपर्यायाः-अः, अच्युतभम्, अजम्, अनुश्रुतिः, आज्यम्, कर्णः, कार्यम्, गदाग्रजज्योति: (इष्), गोविन्दः, जिनः, जैनम्, दानववैरी, (इन्), बलेशोडुः, मुकुन्दः, मुरजित् (द्), मुरारिभम्, वासुदेवः, विष्णुः, विष्णुदैवतम्, विष्णुदैवत्यम्, वैकुण्ठः, वैष्णवम्, शब्दग्रहः, शौरिः, श्रवः, श्रवणः, श्रवणभम्, श्रवणा, श्रवः (अस्), श्रुतिः, श्रोणा, श्रोत्रम्, २ ज्यो.वि.शब्दकोष
For Private and Personal Use Only