________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः श्रीनाथः, श्रीपतिभम्, सनातनः, हरिः, हरिदेव:, शेषपर्यायास्तु विष्णुकर्णपर्यायत ऊहनीयाः।
धनिष्ठापर्यायाः-द्रविणम्, धनम्, धनिष्ठा, मन्दागा, वसु, वसुः, वसुदेवता, वसुदेवा, वसुदैवतम्, वसुदैवत्यम्, वासवम्, वित्तम्, श्रविष्ठा, स्वम्, स्वापतेयम्, शेषपर्यायास्तु धनपर्यायत: कल्पनीयाः।
शतभिषापर्यायाः-अपांपतिः, अप्पति:, अम्बुपः, अम्भोऽर्यभम, कार्यः, कीलालेशः, क्षीरेशः, जलेशः, तोयपः, पाथोनाथः, पाथोऽर्य:, पाशी (इन्), प्रचेता: (अस्), प्राचेता: (अस्), प्राचेतसम्, भिषक् (ज), यादोऽर्यः, वनपः, वरुणः, वरुणदेवता, वरुणदेवा, वरुणदैवतम्, वरुणदैवत्यम्, वरुणभम्, वारीश:, वारुणम्, वारुणी, शतम्, शततारका, शततारा, शतभिष:, शतभिषम्, शतभिषक् (ज्), शतभिषा, संवरविभुभम्, सर्वतोमुखपः, शेषपर्यायास्तु वरुणजलपतिपर्यायत: कल्पनीयः।।
पूर्वाभाद्रपदापर्यायाः-अंघ्रिः, अजः, अजचरणम्, अजपदम्, अजपत् (द्), अजपादः, अजपात् (द्), अजांघ्रिः, अजैकचरणम्, अजैकपादः, अजैकपात् (द), अजैकपाददैवतम, अजैकपाददैवत्यम्, अजैकांघ्रिः, आजम्, आजैकपदः आजैकपदम्, एकांघ्रिः, ओजपात् (द), छागपात् (द्) छागैकपात् (द्), पूभा, पूर्वप्राप्ठपदम्, पूर्वप्रोष्ठपदर्भकम्, पूर्वाप्रोष्ठपदा, पूर्वाप्रोष्ठपाद:, पूर्वप्राष्ठपादः, पूर्वाभाद्रपदा, पूर्वाभाद्रपात् (द्) पूर्वाभाद्रा, प्राग्भाद्रः, प्रोष्ठपदः, प्रोष्ठपत् (द्), प्रौष्ठपदा, प्रौष्ठपात् (द्), भद्रः, भद्रतारका, भद्रातारा, भद्रपदः, भद्रपदा, भद्रभम्, भद्रक्षम्, शेषपर्यायास्त्वजैकांघ्रिपर्यायत ऊहनीयाः।।
उत्तराभाद्रपदापर्यायाः-अहिर्बुध्निः, अहिर्बुध्न्यः, अहिर्बुध्न्यदेवता, अहिर्बुध्न्यदेवा, अहिर्बुध्न्यदैवम्, अहिबुध्न्यदैवतम्, अहिर्बुध्न्यदैवत्यम्, आहिर्बुध्नम्, आहिर्बुध्न्यम्, उत्तरभद्रका, उत्तरभाद्रम्, उत्तरादिभाद्रपदा:, उत्तराप्रोष्ठपादः, उत्तराप्रोष्ठपात् (द्), उपान्त्यभम्, उभा, परभाद्रपदा, परभाद्रपात् (द) उत्तराभाद्रपदा, उत्तराभाद्रपात (द्), बुधिनः, बुध्न्यम्, बुध्यभम्, शेषपर्यायास्त्वहिर्बुध्न्यादि पर्यायत: प्रकल्प्याः ।
रेवतीपर्यायाः-प्रन्तगतभम्, प्रान्तगतभम्, अन्तगतभम्, अन्त्यम्, अन्त्यभम्, आन्त्यम् नष्टदशनः, नष्टरदः, पूषदेवता, पूषदेवा, पूषदैवतम्, पूषदैवत्यम्, पूषभम्, पूषा (अन्), पौष्णम् पौष्णभम्, पौष्णी, रेवती, विरदः, स्तोमनष्टरदभम्, शेषपर्यायास्तु दन्तपूषादिपर्यायत ऊहनीयाः।
एकयोक्त्या त्रिपूर्वापर्यायाः-त्रिकपूर्वा, त्रिपूर्वा, पूर्वात्रयम् 'पूर्वाफाल्गुनी-पूर्वाषाढापूर्वाभाद्रपदाः'। इति।
तद्वत् व्युत्तरापर्याया:-उत्तरात्रयम्, त्रिकोत्तराः, व्युत्तरा:, 'उत्तराफाल्गुन्युत्तराषाढोत्तरा-भाद्रपदाः।
इति। .
तद्वदाषाढाद्वयपर्यायाः-आषाढाद्वयम् ‘पूर्वाषाढोत्तराषढे' इति।
तद्वत् पूर्वोत्तरात्रयपर्यायाः-त्रियमली, त्रियुग्मतारा, त्रियुग्मी, पूर्वोत्तरात्रयम् पूर्वाफाल्गुन्युत्तराफाल्गुनी-पूर्वाषाढोत्तराषाढापूर्वाभाद्रोत्तराभाद्रपदाः इति।
तद्वद्भाद्राषाढाद्वयपर्याया:-भाद्राषाढाद्वयम् ‘पूर्वाभाद्रपदोत्तराभाद्रपदा पूर्वाषाढोत्तराषाढा:' इति।
तद्वत् फल्गुयुग्मापर्यायाः-फल्गुयुग्मापूर्वाफाल्गुन्युत्तराफाल्गुन्यौ' इति। कद्वयपर्याया:-कद्वयम् ‘रोहिण्यभिजिती' इति।
For Private and Personal Use Only