________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
ज्योतिर्विज्ञानशब्दकोषः धारोष्णपर्यायाः-अमृतम्। सागरपर्यायाः-अब्धिः, समुद्रः, सागरः, शेषस्त्वत्रैव। कन्यापर्यायाः-कन्यका, कन्या, तनया, सुता, शेषस्तु सरस्वत्याम्। विष्णुपर्यायाः-विष्णुः, हरिः, शेस्त्वत्रैव। पत्नीव०-पत्नी, भार्या, वधूः, शेषस्तु ब्रह्मणि।
कामदेवपर्यायाः-अङ्गजः, अङ्गजनुः (उष्), अनङ्गः, अनन्यजः, आत्मभूः, आत्मयोनि:, इ:, इरज;, इराजः, कञ्जनः, कञ्जसूः, कन्तुः, कन्दर्पः, कमनः, कलाकेलिः, काम:, कामदेव:, कुसुमधन्वा (अन्), कुसुमबाणः, कुसुमायुधः, कुसुमेषुः, चन्द्रसचिवः, चित्तोत्थः, चेतोभव;, चैत्रसखः, जराभीत:, जराभीरुः, दर्पकः, पञ्चबाणः, पञ्चशरः, पञ्चेषुः, पुष्पकेतनः, पुष्पचापः, पुष्पधनुः, पुष्पधन्वा (अन्), पुष्पध्वजः, पुष्पबाणः, पुष्पास्त्रः, पुष्पेषुः, प्रकर्षक:, प्रसूनाशनि:, प्रसूनासमः, बन्धुः, मथनः, मदन:, मधुदीपः, मधुपुष्प;, मधुसखः, मधुसारथिः, मधुसुहत् (द्), मन:शयः, मनसिजः, मनसिशय:, मनोजः, मनोजनुः (उष्), मनोजन्मा (अन्), मनोदाही (इन्), मनोभवः, मनोयोनि:, मन्मथ:, महोत्सव:, मापत्यम्, मारः, मुर्मुर: यौवनोद्भेदः, रणरणकः, रतिपतिः, रतिप्रिय:, रतिरमणः, रतिवरः, रमः, रवीषुः, रागरज्जुः, रूपास्त्र:, लक्ष्मीजः, लक्ष्मीजनुः (उष्), लक्ष्मीसुतः, वसन्तसखः, वामः, विधाता (तृ), विषमेषुः, विष्णुजनि:, शमान्तकः, शिखिमृत्युः, शृङ्गारजनुः (उष्), शृङ्गारजन्मा (अन्), शृङ्गारयोनि:, श्रीनन्दन:, संसारगुरुः, सङ्कल्पजन्मा (अन्), सङ्कल्पभवः, सङ्कल्पयोनिः, सर्वधन्वी (इन्), सुरतप्रियः, स्मरः, स्मृतिभूः स्वरोचि: (इष्), हृच्छयः।
कामपत्नीपर्याया:-कामकला, कामपत्नी, केलिकला, केलिकलावती, कैलती, रतिः, रागलता, से:।
कामपुत्रीभेदौ–(१) तृट् (५) (तृष्णा), (२) प्रीतिश्चैते कामस्य द्वे पुत्र्यौ स्याताम्।
कामपरिचारकभेदाः-(१) क्रोधः, (२) दम्भः, (३) मदः, (४) मोहः, (५) लोभश्चैते पञ्चकामस्य परिचारकभेदाः स्युः।
कामसायकभेदा:-(१) अरविन्दम् (२) अशोकम, (३) चूतम्, (४) नवमल्लिका, (५) नीलोत्पलम्, चैते पञ्च कामसायकस्य भेदा: स्युः।
कामस्य पञ्चबाणनामानि–(१) मोहन: (सम्मोहन:), (२) उन्मादन:, (३) सन्तापन: (तापनः), (४) शोषणः, (५) स्तम्भन: (मारणः, निश्चेष्टाकरणः, निश्चेष्टीकरणश्च), इत्येते कामस्य पञ्च बाणा: स्युः।
बाणपर्यायाः-अक्षः, अजिह्मगः, अस्त्रकण्टकः, आशुगः, इषुः, कङ्कपत्रः, कदम्बः, कलम्बः, काण्डः, कादम्बः, खगः, खरुः, गार्धपक्षः, चित्रपुंख:, तीरम्, तूणक्ष्वेड:, नाराचः, पत्रवाहः, पत्री (इन्), पृषत्कः, प्रक्ष्वेडन:, प्रदरः, बाणः, मर्मभेदनः, मर्मभेदी (इन्), मार्गणः, रोधः, रोपः, रापेणः, लक्षहा (अन्), लोहनालः, लोहमयबाणः, वाजः, स्वाजी (इन्), वारः,
For Private and Personal Use Only